SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक R-555 श्रीजीवा-18||तो धनु:पृथक्लं, स्थितिरुत्कर्षतो द्वासप्ततिवर्षसहस्राणि । तथा चात्र कचित्पुस्तकान्तरेऽवगाहनास्थियोपैयाक्रम साहणिगाथे-जो- 1 प्रतिपत्ती जीवाभि दयणसहस्सगाउयपुहत्त तत्तो य जोयणपुहत्तं । दोण्डंपि धणुपुहत्तं समुच्छिमवियगपक्खीणं ॥ १ ॥ संमुच्छ पुम्बकोडी चउरासीई भवे समूच्छिममलयगि- सहस्साई । सेवण्णा बायाला बावत्तरिमेव पक्खीणं ॥२॥" व्याख्या-संमूछिमाना जलचराणामुत्कृष्टाऽवगाहना योजनसहस्र, चतु-| पञ्चेन्द्रियरीयावृत्तिः पदानां गन्यूतपृथक्लम् , उर:परिसर्पाणां योजनपृथक्त्वं । दोण्हं तु'इत्यादि, दयानां संमूछिमभुजगपक्षिणां-संमूछिमभुजगपरिसर्प- तियश्चः पक्षिरूपाणां प्रत्येकं धनुःपृथक्त्वं, तथा संमूञ्छिमाना जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी चतुष्पदानां चतुरशीतिवर्षसहस्राणि, उर:परि | सू० ३६ ॥४१॥ सर्पाणां त्रिपञ्चाशद्वर्षसहस्राणि, भुजपरिसर्पाणां द्वाचत्वारिंशद्वर्षसहस्राणि, पक्षिणां द्वासप्ततिवर्षसहस्राणि, उपसंहारमाह-'सेत्ती गर्भजक समुच्छिमखहयरपश्चिंदियतिरिक्खजोणिया' । उक्ताः संमूच्छिमपञ्चेन्द्रियतिर्यग्योनयः, सम्प्रति गर्भव्युत्क्रान्तिकान् पञ्चेन्द्रिय- तियञ्चः तिर्यग्योनिकानाह सू०३७ से किं तं गम्भवतियपंचेंदियतिरिक्खजोणिया ?,२तिविहा पण्णता, तंजहा-जलयरा थलयरा खहयरा ॥ (सू० ३७) 'सेकिंत'मित्यादि, अथ के ते गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिका: , सूरिराह-गर्भव्युत्क्रान्तिकपोन्द्रियतिर्थयोनिकाखिविधाः | ॥४१॥ प्रज्ञप्ताः, तद्यथा-जलचरा: खलचरा: खचराश्च । तत्र जलचरप्रतिपादनार्थमाह से किं तं जलपरा, जलयरा पंचविधा पण्णत्ता, तंजहा-मच्छा कच्छभा मगरा गाहा सुंसुमारा, . %A4%95 अनुक्रम [४४] X4CREx ~92~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy