________________
आगम
(१४)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[३९]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:)
प्रतिपत्तिः [१],
• उद्देशक: [ - ],
- मूलं [३१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया - नरकावासास्तेषु भवा नैरयिकाः, अध्यामादेराकृतिगणत्वादिकण्प्रत्ययः । तिर्यगिति प्रायस्तिर्यगलोके योनयस्तिर्यग्योनयस्तत्र जातास्तिर्यग्योनिजाः, यदिवा तिर्यग्योनिका इति शब्दसंस्कारः, तत्र तिर्यगिति प्रायस्तिर्यग्लोके योनयः - उत्पत्तिस्थानानि येषां ते तिर्यग्योनिकाः । मनुरिति मनुष्यस्य सम्झा, मनोरपत्यानि मनुष्याः, जातिशब्दोऽयं राजन्यादिशब्दवत् । दीव्यन्तीति देवाः । तत्र नैरविकप्रतिपादनार्थमाह-
से किं तं नेरइया १, २ सन्तविहा पण्णत्ता, तंजहा - रयणप्पभापुढविनेरइया जाव अहे सत्तमपुढविनेरइया, ते समासओ दुविहा पण्णत्ता, तं०-पत्ता य अपजत्ता य । तेसि णं भंते । जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा ! तओ सरीरया पण्णत्ता, तंजा - वेडव्विए तेयए कम्मए । तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा पण्णत्ता ?, गोयमा ! दुविहा सरीरोगाहणा पण्णता, तंजहा-भवधारणिजा व उत्तरवेउब्विया य, तत्थ णं जा सा भवधारणिज्जा सा जहणेणं अंगुलस्स असंखेजो भागो उक्कोसेणं पंचधणुसयाई, तत्थ णं जा सा उत्तरवेउग्विया सा जपणेणं अंगुलस्स संखेज्जतिभागं उक्कोसेणं धणुसहस्सं । तेसिणं भंते! जीवाणं सरीरा किंसंघयणी पण्णत्ता ?, गोयमा ! छण्हं संघपणाणं असंघपणी, णेवट्टी णेव छिरा णेव पहारु णेव संघयणमत्थि, जे पोग्गला अणिट्ठा अकंता अप्पिया असुभा अमणुण्णा अमणामा ते तेर्सि संघातत्ताए परिणमति । तेसि णं भंते! जीवाणं सरीरा किंसंदिता पण्णत्ता ?, गोयमा ! दुविहा
अथ नैरयिक-जीवानाम् भेदाः प्ररुप्यते
For P&Pase City
~75~