SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत न्द्रियाः सुत्राक [३०] श्रीजीवा- यावणे तहप्पगारा ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, तेसि णं प्रतिपत्ती जीवाभि भंते! जीवाणं कति सरीरगा पण्णत्ता, गोयमा ! तओ सरीरगा पण्णत्ता तं चेव, णवरं सरी त्रिचतुरिमलयगि- रोगाहणा उकोसेणं चत्सारि गाउयाई, इंदिया चत्तारि, चक्खुदसणी अचक्खुदसणी, ठिती जुरीयावृत्तिः । कोसेणं छम्मासा, सेसं जहा तेइंदियार्ण जाव असंखेजा पपणत्ता, से तं चउरिदिया ॥ (सू०३०) सू० २९अथ के ते चतुरिन्द्रिया:?, सूरिराह-चतुरिन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा-"अंधिया पुत्तिया मच्छिया मगसिरा 1॥३२॥ कीडा पयंगा टेंकणा कुम्हा कुकुडा नंदावत्ता झिगिरिडा किण्हपत्ता नीलपत्ता लोहियपत्ता हालिहपत्ता सुकिलपसा पित्तपक्सा विचि-पापश्चान्द्रयाः तपक्खा ओहंजलिया जलचारिया गंभीरा नीणिया तंतवा अच्छिरोडा अच्छिवेहा सारंगा नेउरा डोला भमरा भरिलि जरला विरङ्गया | सू०११ पत्तविच्छुया छाणविच्छुया जलबिच्छुया सेइंगाला कणगा गोमयकीडगा” एते लोकतः प्रत्येतन्याः, जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः' एवंप्रकारास्ते सर्वे चतुरिन्द्रिया विज्ञेयाः, 'ते समासतो' इत्यादि सकलमपि सूत्र द्वीन्द्रियवदावनीयं, नवरमवगाहनाद्वारे उत्कर्षतोऽवगाहना चत्वारि गब्यूतानि । इन्द्रियद्वारे स्पर्शनरसनघ्राणचक्षुर्लक्षणानि चलारीन्द्रियाणि । स्थितिद्वारे | उत्कर्षत: स्थितिः षण्मासा:, शेषं तथैव, उपसंहारमाह-'सेत्तं चउरिंदिया । सम्प्रति पञ्चेन्द्रियान् प्रतिषिपादयिषुराह से किं तं पंचेदिया?, २ चउबिहा पण्णत्ता, तंजहा-रेतिया तिरिक्खजोणिया मणुस्सा देवा ॥ (सू०३१) अथ के ते पञ्चेन्द्रियाः १, सूरिराह-पञ्चेन्द्रियाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-नैरयिकास्तिर्यग्योनिका मनुष्या देवाः, तत्र अयम् CASSES टीप अनुक्रम [३८] ॥३२॥ + JaEleme अथ पञ्च-इन्द्रियजीवानाम् भेदा: प्ररुप्यते ~74~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy