________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
श्रीजीवाजीवाभि० मलय गिरीयावृत्तिः
[३२]
॥३३॥
पपणत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउब्बिया य,तत्थ णं जे ते भवधारणिज्जा ते हुंडसंठिया, .
१ प्रतिपत्तौ तत्थ णं जे ते उत्तरवेउव्विया तेवि हुंडसंठिता पण्णत्ता, चत्तारि कसाया चत्तारि सण्णाओं
नारकाः
सू०३२ तिण्णि लेसाओ पंचेंदिया चत्तारि समुग्धाता आइल्ला, सन्नीवि असन्नीवि, नपुंसकवेदा, छप्पजत्तीओ छ अपज्जत्तीओ, तिविधा दिट्ठी, तिन्नि दंसणा, णाणीवि अपणाणीवि, जे णाणी ते नियमा तिन्नाणी, तंजहा-आभिणियोहियणाणी सुतणाणी ओहिनाणी, जे अण्णाणी ते अत्धेगतिया दुअण्णाणी अत्थेगतिया तिअण्णाणी, जे य दुअण्णाणी ते णियमा मइअण्णाणी सुयअपणाणी य, जे तिअण्णाणी ते नियमा मतिअण्णाणी य सुयअपणाणी य विभंगणाणी घ, तिविधे जोगे, दविहे उवओगे, छहिसिं आहारो, ओसणं कारणं पडच वण्णतो कालाई जाव आहारमाहारैति, उववाओ तिरियमणुस्सेसु, ठिती जहन्नेणं दसवाससहस्साइं उक्कोसेणं तित्तीसं सांगरोवमाइं, दुविहा मरंति, उव्वद्दणा भाणियव्वा जतो आगता, गवरि संमुच्छिमेसु पडिसिद्धो, दुगतिया दुआगतिया परित्ता असंखेना पण्णत्ता समणाउसो, से तं नेरइया ॥ (सू०३२) अथ के ते नैरविका: ', सूरिराह-रयिकाः सप्तविधाः प्रज्ञप्ता:, तद्यथा-रत्नप्रभापूथिवीनरयिका यावत्करणात शर्कराप्रभाथियी-IXII || नरयिकाः बालुकाप्रभावृथिवीनैरयिकाः पङ्कप्रभाविवीनैरयिकाः धूमप्रभापृथिवीनैरयिका: तमःप्रभापृथिवीनैरयिका इति परिग्रहः । अधःसप्तमपृथिवीनैरयिकाः, ते समासतो' इत्यादिपर्याप्तापर्याप्तसूत्र सुगमम् ॥ शरीरादिद्वारप्रतिपादनार्थमाह-'तेसि णं भंते !' इत्यादि,
अनुक्रम
[४०]
JiaticX
~76~