SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [२८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२८] दीप श्रीजीवा- यथा-वेदनासमुद्घातः कषायसमुद्घातो मारणान्तिकसमुद्घातश्च, सज्ञाद्वारे नो सम्झिनोऽसझिनः, वेदद्वारे नपुंसकवेदाः, प्रतिपत्ती जीवाभिक संमूछिमखात्, पर्याप्तिद्वारे पञ्च पर्याप्तयः पञ्चापर्याप्तयः, दृष्टिद्वारे सम्यग्दृष्टयो मिध्यादृष्टयो वा, न सम्यग्मिध्यादृष्टयः, कथम् द्वीन्द्रियाः मलयगि-15 इति चेत् उच्यते, इह घण्टाया वादितावां महान् शब्द उपजायते, तत उत्तरकालं हीयमानोऽवसाने लालामात्रं भवति, एवममुना सू०२८ रीयावृत्तिः घण्टालालान्यायेन किञ्चित्सास्वादनसम्यक्त्वशेषाः केचिद् द्वीन्द्रियेषु मध्ये उत्पद्यन्ते, ततोऽपर्याप्तावस्थायां कियत्कालं सास्वादनस म्यक्त्वसम्भवात् सम्यग्दृष्टित्वं, शेषकालं मिध्यादृष्टिता, यत्तु सम्यग्मिध्यादृष्टित्वं तन्न संभवति, तथाभवखभावतया तथारूप॥३१॥ II परिणामायोगात , नापि सम्यग्मिध्यादृष्टिः सन् तत्रोत्पद्यते 'न सम्ममिच्छो कुणइ कालं' इति वचनात् , दर्शनद्वारं प्राग्वत् , ज्ञा नद्वारे ज्ञानिनोऽप्यज्ञानिनोऽपि, तत्र ज्ञानिलं सास्वादनसम्यक्त्वापेक्षया, ते च ज्ञानिनो नियमाद् द्विज्ञानिनो, मतिश्रुतज्ञानमात्रभावात् , अज्ञानिनोऽपि नियमाद् द्वयज्ञानिनो, मत्यज्ञान ताज्ञानमात्रभावात् , योगद्वारे न मनोयोगिनो वाग्योगिनोऽपि काययोगिनोऽपि, उपयोगद्वार पूर्ववत् , आहारो नियमान् षड्दिशि, सनाड्या एवान्तीन्द्रियादीनां भावात् , उपपातो देवनारकासातव युष्कवर्जेभ्यः शेषतिर्यग्मनुष्येभ्यः, स्थितिर्जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वादश वर्षाणि, समवहतद्वारं प्रागिक, व्यवनद्वारे देवना|रकासयातवर्षायुष्कवर्जितेषु शेषेषु तिर्यग्मनुष्येष्वनन्तरमुद्धृत्य गमनम् , अत एव गत्यागतिद्वारे व्यागतिका द्विगतिकाः तिर्यग्मनुष्वगत्यपेक्षया, 'परीत्ताः' प्रत्येकशरीरिणः, असङ्ख्येया घनीकृतस्य लोकस्य या अर्ध्वाध आयता एकप्रादेशिक्यः श्रेणयोऽसधेययोजनकोटाको-15 टीप्रमाणाकाशसूचिगतप्रदेशराशिप्रमाणा: तावत्प्रमाणत्वात् , प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं बेइंदिया। उक्ता द्वीन्द्रिया:, अधुना त्रीन्द्रियानाह कन्न E अनुक्रम [३६] ~72~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy