SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२८] दीप अनुक्रम [३६] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) प्रतिपत्ति: [१], • उद्देशक: [ - ], - मूलं [२८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः जी० च०६ . गच्छति ?, नेरइयदेव असंखेज्जवासाउअवज्जेसु गच्छति, दुगतिया दुआगतिया, परित्ता असंखेजा, सेसं बेइंदिया || (सू० २८ ) 'से किं त' मित्यादि, अथ के ते द्वीन्द्रियाः ?, सूरिराह - द्वीन्द्रिया अनेकविधाः प्रज्ञप्ताः, तद्यथा - 'पुलाकिमिया जाब समुहलिक्खा' इति यावत्करणादेवं परिपूर्णपाठो द्रष्टव्यः -- "पुला किमिया कुच्छिकमिया गंडयलगा गोलोमा नेउरा सोमंगलगा वंसीमुहा सूईमुहा गोजलोया जलोया जालासा संखा संखणगा घुला खुल्ला बराडा सोत्तिया मोतिया कहुयावासा एगतोवत्ता दुहतोवत्ता नंदियावत्ता संयुक्का माइवाहा सिप्पिसपुडा चंदणा समुद्दलिक्खा इति" अस्य व्याख्या - 'पुलाकिमिया' नाम पायुप्रदेशोत्पन्नाः कृमयः 'कुक्षिक्रमयः' कुक्षिप्रदेशोत्पन्नाः 'गण्डोयलका:' प्रतीताः 'शङ्खा:' समुद्रोद्भवास्तेऽपि प्रतीताः 'शङ्खनका त एव लघव: 'घुल्ला:' बुल्लिका: 'खुल्ला:' लघवः शङ्खाः सामुद्रशङ्गाकाराः 'बराटा:' कपर्दा 'मातृवाहा: ' कोद्रवाकारतया ये कोद्रवा इति प्रतीताः 'सिप्पिसंपुढा' संपुटरूपाः शुक्तय: 'चन्दनका:' अक्षाः, शेषास्तु यथासम्प्रदायं वाच्या, 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकाराः - एवंप्रकाराः मृतककलेवरसम्भूतकृम्यादयस्ते सर्व्वे द्वीन्द्रिया ज्ञातव्याः, 'ते समासतो' इत्यादि, ते द्वीन्द्रियाः 'समासतः' सङ्क्षेपेण द्विविधाः प्रज्ञप्ताः, तद्यथा अपर्याप्ताः पर्याप्ताश्च शरीरद्वारेऽमीषां त्रीणि शरीराणि औदारिकं तैजसं कार्मणं च, अवगाहना जघन्यतोऽङ्गुछासङ्ख्येयभागमात्रा उत्कृष्टा द्वादश योजनानि संहननद्वारे छेदवर्त्तिसंहननिनः, अत्र संहननं मुख्यमेव द्रष्टव्यम् अस्थिनिचयभावात्, संस्थानद्वारे हुण्डसंस्थाना, कपायद्वारे चत्वारः कपायाः सज्जाद्वारे चतस्र आहारादिका: सञ्ज्ञाः, लेश्याद्वारे आयास्तिस्रो लेश्याः, इन्द्रियद्वारे द्वे इन्द्रिये, तद्यथा-स्पर्शनं रसनं च समुद्घातद्वारे त्रयः समुदूधाताः, च For P&Pase City ~71~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy