SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [२६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः [२६] -* टीप आहारो णिवाघातेणं छद्दिसिं वाघायं पडच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, स्व पवासासय पचादास, उ. प्रतिपत्ती पातो देवमणुयनेरइएमु णत्थि, ठिती जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि वाससहस्साई, सेसं वायुकायः तं चेव एगगतिया दुआगइया परित्ता असंखेजा पण्णत्ता समणाउसो, सेतं बायरवाक, सेतं सू० २६ वाउक्काइया। (सू०२६) अथ के ते वायुकायिकाः १, सूरिराह-वायुकाविका द्विविधा: प्रज्ञप्ताः, तद्यथा-सूक्ष्मवायुकायिकाच बादरवायुकायिकाच, च-15 शब्दी प्राग्वत् , तत्र सूक्ष्मवायुकायिकाः सूक्ष्मतेजस्कायिकवद्वक्तव्याः, नवरं संस्थानद्वारे तेषां शरीराणि पताकासंस्थानसंस्थितानि | वक्तव्यानि, शेषं तथैव, बादरवायुकायिका अपि एवं चैव-सूक्ष्मतेजस्कायिकवदेव, नवरं भेदो यथा प्रज्ञापनायां तथा वक्तव्यः, स || चैवम्-"से किं तं वायरवाउकाइया ?, बायरवाउकाइया अणेगविहा पण्णत्ता, तंजहा-पाईणवाए पडीणवाए दाहिणवाए उदीणवाए उड़वाए अहेवाए तिरियवाए विदिसिवाए बाउभामे बाउकलिया मंडलियावाए उकलियावाए गुंजावाए झंझावाए संवट्टगवाए घणवाए तणुवाए सुद्धवाए, जे यावण्णे तहप्पगारा, ते समासत्तो दुविहा पण्णता, तंजहा-पजत्तगा व अपजत्तगा य, तत्थ णे जे ते अपवत्तगा ते गं असंपत्ता, तत्थ जे ते पजत्तगा एएसि वण्णादेसेणं गंधादेसेणं रसादेसेणं फासाएसेणं सहस्सम्गसो विहाणाई सं-1 खेजाई जोणिप्पमुहसयसहस्साई, पञ्चत्तगनिस्साए अपजत्तगा बक्कमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, अस्य व्याख्या - |-पाईणवाए' इति, य: प्राच्या दिश: समागच्छति वात: स प्राचीनवातः, एवंमपाचीनो दक्षिणवात उदीचीनवातश्च वक्तव्य:,8॥२९ ऊर्ध्वमुद्रच्छन् यो वाति वातः स ऊर्बवातः, एवमधोवाततिर्यग्वातावपि परिभावनीयो, विदिग्वातो यो विदिग्भ्यो वाति, वातो अनुक्रम [३४] JatacamIKA ~68~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy