SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२६] दीप अनुक्रम [३४] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) • उद्देशक: [ - ], • मूलं [२६] प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः Ja Ekem म:- अनवस्थितो वातः, वातोत्कलिका समुद्रस्येव वातस्योत्कलिका वातमण्डलीवात उत्कलिकाभिः प्रचुरतराभिः सम्मिश्र यो वातः, मण्डलिकावातो मण्डलिकाभिर्मूलत आरभ्य प्रचुरतराभिः सम्मिश्र यो वातः, गुखावतो यो गुञ्जन् शब्दं कुर्वन् वाति, झझावात: समृष्टिः, अशुभनिष्ठुर इत्यन्ये, संवर्त्तकवातस्तृणादिसंवर्त्तनस्वभाव:, घनवातो धनपरिणामो वातो रत्नप्रभापृथिव्याद्यधोवर्त्ती, तनुवातो - विरलपरिणामो घनवातस्याधः स्थायी, शुद्धवातो मन्दस्तिमितो यस्तिदृत्यादिगत इत्यन्ये, 'ते समासतो' इत्यादि प्राग्वत्, तथा | शरीरादिद्वार कलापचिन्तायां शरीरद्वारे चत्वारि शरीराणि औदारिकवैक्रियतैजसकार्मणानि चत्वारः समुद्घाताः - वैक्रियवेदनाकषायमारणान्तिकंरूपाः, स्थितिद्वारे जघन्यतोऽन्तर्मुहूर्त्त वक्तव्यमुत्कर्षतस्त्रीणि वर्षसहस्राणि आहारो निर्व्यापातेन षदिशि, व्याघातं प्रतीत्य स्यात्रिदिशि स्याच्चतुर्दिशि स्यात्पञ्चदिशि, लोकनिष्कुटादावपि बादरवात कायस्य सम्भवात् शेषं सूक्ष्मवातकायवत्, उपसंहारमाह- 'सेतं वाउकाइया' इति । उक्ता बातकायिकाः, सम्प्रत्यौदारिका सानाह— से किं तं ओराला तसा पाणा १, २ चउव्विहा पण्णत्ता, तंजा - बेइंदिया तेइंद्रिया चउरिंदिया पंचेंदिया ॥ (सू० २७) अथ के वे औदारिकत्रसाः १, सूरिराह - औदारिकत्र साश्चतुर्विधाः श्रताः, तद्यथा - द्वीन्द्रियात्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः, तत्र द्वे स्पर्शनरसनरूपे इन्द्रिये येषां ते द्वीन्द्रियाः, त्रीणि स्पर्शनरसनम्राणरूपाणि इन्द्रियाणि येषां वे त्रीन्द्रियाः, चत्वारि स्पर्शनरसनत्राणचक्षूरूपाणि इन्द्रियाणि येषां ते चतुरिन्द्रियाः, पञ्च स्पर्शनरसनप्राणचक्षुः श्रोत्ररूपाणि इन्द्रियाणि येषां ते पञ्चेन्द्रियाः ॥ तत्र द्वीन्द्रियप्रतिपादनार्थमाह- औदारिक-सजीवानाम् चतुर्विध-भेदा: For P&Praise Cly ~69~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy