SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [२३-२५] दीप अनुक्रम [३१-३३] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्ति:) प्रतिपत्ति: [१], • उद्देशक: [-], • मूलं [२३-२५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः बिगतधूमज्वालो जाज्वल्यमानः खदिरादिः, 'ज्वाला' अनलसंबद्धा दीपशिखेत्यन्ये, 'मुर्मुरः' कुम्फुकान्नौ भस्मामिश्रितोऽग्निकणरूपः 'अर्चिः' अनलाप्रतिबद्धा ज्वाला, 'अलातम्' उल्मुकं, 'शुद्धाग्निः' अयःपिण्डादौ, 'उल्का' चुडुली 'विद्युत्' प्रतीता, 'अशनि: आकाशे पतन्नप्रिमयः कणः, 'निर्घातः' वैक्रियाशनिप्रपातः 'संघर्षसमुत्थितः ' अरण्यादिकाष्ठनिर्मथनसमुत्थः, 'सूर्यकान्तम| णिनिश्रितः' सूर्यखरकिरणसंपर्के सूर्यकान्तमणेर्यः समुपजायते, 'जे यावण्णे तहप्पगारा' इति, येऽपि चान्ये 'तथाप्रकाराः एवंप्रका | रास्तेजस्का विकास्तेऽपि वादरतेजस्कायिकतया वेदितव्याः, 'ते समासतो' इत्यादि प्राग्वत्, शरीरादिद्वारकलापचिन्ताऽपि सूक्ष्मतेजस्कायिकवत्, नवरं स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतस्त्रीणि रात्रिन्दिवानि, आहारो यथा वादरपृथ्वीकायिकानां तथा वक्तव्यः, उपसंहारमाह- 'सेतं तेडकाइया' ॥ उक्तास्तेजस्कायिकाः सम्प्रति वायुकायिकानाह— से किं तं वाकाइया १, २ दुविहा पण्णत्ता, तंजहा - सुहमवाउकाइया य बादरवाङकाइया प सुहुमवाक्काया जहा तेडक्काइया णवरं सरीरा पडागसंठिता एगगतिया दुआगतिया परित्ता असंखिज्जा, सेन्तं सुहुमवाडकाइया । से किं तं बादरवाउक्काइया १, २ अणेगविधा पण्णत्ता, तंजहा - पाईणवाए पडीणवाए, एवं जे यावण्णे तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा - पज्जता य अपात्ता य । ते सि णं भंते! जीवाणं कति सरीरगा पण्णत्ता ?, गोयमा । चतारि सरीरगा पण्णत्ता, तंजहा-ओरालिए बेउच्चिए तेयए कम्मए, सरीरगा पडागसंठिता, चत्तारि समुग्धाता - वेयणासमुग्धाए कसायसमुग्धाए मारणंतिय समुग्धाए वेडव्वियसमुग्धाए, अथ वायुकायिकानाम् भेदाः प्ररूप्यते For P&Pale City ~67~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy