SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: -,----------------------मूलं [२३-२५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रतिपत्ती त्रसभेदाः ०२२ प्रत सूत्रांक [२३-२५] ॥२८॥ सू०२३२४-२५ दीप अनुक्रम [३१-३३] श्रीजीवा- जहन्नेणं अंतोमुहत्तं उफोसेणं तिन्नि राईदियाई तिरियमणुस्सेहितो उववाओ, सेसं तं चेव एगजीवाभि० गतिया दुआगतिया, परित्ता असंखेज्जा पण्णत्ता, सेत्तं तेउकाइया । (सू०२५) मलयगि- अथ के ते तेजस्कायिकाः , तेजस्कायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-सूक्ष्मतेजस्कायिकाच बादरतेजस्कायिकाच, चशब्दौ पू- रीयावृत्तिःवत् ॥ अथ के ते सूक्ष्मतेजस्कायिका: ?, सूरिराह-सूक्ष्मतेजस्कायिका इत्यादि सूत्रं सर्व सूक्ष्मपृथिवीकायिकवद् वक्तव्यं, नवरं संस्थानद्वारे शरीराणि सूचीकलापसंस्थितानि वक्तव्यानि, च्यवनद्वारेऽनन्तरमुद्धृत्य तिर्यग्गतावेवोत्पद्यन्ते, न मनुष्यगतौ, तेजोवायुलाभ्योऽनन्तरोद्धृतानां मनुष्यगतावुत्पादप्रतिषेधात् , तथा चोक्तम्-"सत्तैमिमहिनेरइया तेऊ वाऊ अर्णतरुम्वट्टा । नवि पावे माणुस्स तहेवऽसंखाउया सब्वे ॥१॥" गत्यागतिद्वारे द्वयागतयः, तिर्यग्गतेर्मनुष्यगतेश्च तेषूत्पादात्, एकगतयोऽनन्तरमुत्तानां तिर्यग्गतावेव टू गमनात्, शेषं तथैव, उपसंहारवाक्यं 'सेत्तं सुहुमतेउकाइया' ।। पादरतेजस्कायिकानाह-अथ के ते बादरतेजस्कायिका: सूरिराह-बादरतेजस्कायिका अनेकविधाः प्रज्ञप्ताः, तद्यथा--"इंगाले जाव तत्थ नियमे"त्यादि यावत्करणादेवं परिपूर्णपाठः-1-11 गाले जाला मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विजू असणि निग्याए संघरिससमुट्ठिए सूरकतमणिनिस्सिए, जे बावण्णे तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य, तत्थ णं जे ते अपज्जत्तगा ते णं असंपत्ता, तत्य गं जे ते पज्जत्तगा एएसिणं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्सग्गसो विहाणाई संखिजाई जोणिप्पमुहस-10 यसहस्साई पजत्तगनिस्साए अपनत्तगा बकमंति, जत्थ एगो तत्थ नियमा असंखेजा" इति, अस्य व्याख्या-'अङ्गार १ सप्तमीमहीनैरयिकाः तेजो वायुः अनन्तरोवृत्ताः । नैव प्राप्नुवन्ति मानुष्यं तथैवासंख्यायुषः स ॥१॥ ॐ en ~66~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy