SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------उद्देशक: [-1, ---------------------- मूलं [२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: 1 प्रत सूत्रांक % [२१] णोऽनन्ताः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह-'सेत्तं बादरवणस्सइकाइया, सेत्तं थावरा' इति सुगमम् ॥ उक्ताः स्थावराः, सम्प्रति त्रसप्रतिपादनार्थमाह। सेकिंतं तसा?,२तिविहा पपणत्ता,तंजहा-तेउकाइया वाक्काइया ओराला तसा पाणा ॥ (सू०२२)। | अथ के ते त्रसा: ?, सूरिराह-प्रसाखिविधा: प्रज्ञप्ताः, तद्यथा-तेजस्काविका वायुकायिका औदारिकत्रसाः, तत्र तेज:-अग्निः काय:-शरीरं येषां ते तेजस्कायास्त एव खार्थिकेकप्रत्ययविधानात्तेजस्कायिकाः, वायु:-पवन: स कायो येषां ते वायुकायास्त एव वायुकायिकाः, उदारा:-फारा उदारा एव औदारिकाः प्रत्यक्षत एव स्पष्टत्रसखनिबन्धनाभिसन्धिपूर्वकगतिलिङ्गतयोपलभ्यमानखात्, तत्र त्रसा द्वीन्द्रियादयः 'औदारिकत्रसा' स्थूरत्रसा इत्यर्थः । तत्र तेजस्कायिकप्रतिपादनार्थमाह से किंतं तेउकाइया ?,२दुविहा पण्णत्ता,तंजहा-मुहुमतेउकाइयायवादरतेउक्काइया य॥ (सू०२३) से किंतं सुहमतेउकाइया?,२ जहा मुहमपुढविकाइया नवरं सरीरगा सूहकलावसंठिया, एगगइया दुआगइआ परित्ता असंखेजा पण्णत्ता, सेसंतं चेव, सेत्तं सुहमतेउकाइया॥ (सू०२४) से किं ते वादरतेउकाइया ?, २ अणेगविहा पण्णत्ता, तंजहा-इंगाले जाले मुम्मुरे जाव सूरकतमणिनिस्सिते, जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपजत्ता य । तेसिणं भंते! जीवाणं कति सरीरगा पण्णता?, गोयमा तओ सरीरगा पण्णत्ता, तंजहा-ओरालिए तेयए कम्मए, सेसं तं चेव, सरीरगा सूइकलावसंठिता, तिन्नि लेस्सा, ठिती अनुक्रम 9CM [२९] - ĐT सजीवस्य त्रिविध-भेदाः, तेउकायिक एवं वायकायिक-जिवानाम् त्रस-रूपेण प्ररुपणा अथ तेजस्कायिकानाम् भेदा: प्ररुप्यते ~65~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy