________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], -------------------------उद्देशक: -,---------------------- मूलं [१९-२०] +गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१९-२०]]
गाथा:
श्रीजीवा
शरीरबादरवनस्पतिकायिकाश्व साधारणशरीरबादरवनस्पतिकायिकाश्च, चशब्दौ पूर्ववत् ॥ 'से किं तमित्यादि, अथ के ते प्रत्येक- प्रतिपनी जीवाभि शरीरबादरवनस्पतिकायिकाः ?, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिका द्वादशविधाः प्रज्ञताः, तद्यथा-रुक्खा इत्यादि, वृक्षा:-IATION मलयगि- चूतादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मानि-नयमालिकाप्रभृतीनि लता:-पम्पकलतादयः, इह येषां स्कन्धप्रदेशे विवक्षितोज़शा- स्पतिभेटी रीयावृत्तिः दिखाव्यतिरेकेणान्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति ते लता इति व्यवह्नियन्ते, ते च चम्पकाद्य इति, वयः कूष्मा- स०१९
ण्डीत्रपुषीप्रभृतयः पर्वगा-इक्ष्वादयः तृणानि-कुशजु जकार्जुनादीनि वलयानि-केतकीकदल्यादीनि तेषां हि त्वग् वलयाकारेण प्रत्येकान॥२६॥
व्यवस्थितेति हरितानि-तन्दुलीयकवस्तुलप्रभूनीनि औषधयः-फल पाकान्ता: ताश्च शास्यादयः जले रहन्तीति जलरुहा:-उदका- पतिः वकपनकादयः कुहणा-भूमिस्फोटाभिधानास्ते चायकायप्रभृतयः, एवं भेदो भाणियब्वो जहा पन्नवणाए' इत्यादि, 'एवम्' उक्तेन |
प्रकारेण चादरप्रत्येकशरीरवनस्पतिकायिकानां भेदो वक्तव्यो यथा प्रज्ञापनायाम, इह तु अन्धगौरवभयान लिख्यते, स च किं थाविद् वक्तव्यः ? इत्याह-जह वा तिलसकुलिया' इत्यादि, अस्थाश्व गाथाया अयं सम्यन्धः-इह यदि वृक्षादीनां मूलादयः प्रत्येकम
नेकप्रत्येकशरीरजीवाधिष्ठितास्तत: कथमेकखण्डशरीराकारा उपलभ्यन्ते , तत्रेयमुत्तरगाथा-"जह सगलसरिसवाणं सिलेसमिस्लाण ट्टिया बट्टी । पत्तेयसरीराणं तह होति सरीरसंघाया ॥ १॥" अस्या व्याख्या-यथा सकलसर्षपाणां श्लेषमित्राणां-लेषद्रव्यविमिश्रितानां वलिता वतिरेकरूपा भवति, अथ च ते सकलसर्पपाः परिपूर्णशरीराः सन्त: पृथक् पृथक् स्वस्वावगाहनयाऽवतिष्ठन्ते, Cl'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः पृथक्पृथक्वखावगाहना भवन्ति, इह लेषद्रव्यस्थानीय रागद्वेषो
H ॥२६॥ पचितं तथाविधं स्वकर्म सकलसर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्पपाहणं वैविक्यप्रतिपत्त्या पृथक्पृथकवखावगाहप्रत्येकशरीरवै
दीप अनुक्रम [२१-२८]
New
~62~