SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], -------------------------उद्देशक: -,---------------------- मूलं [१९-२०] +गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१९-२०]] गाथा: श्रीजीवा शरीरबादरवनस्पतिकायिकाश्व साधारणशरीरबादरवनस्पतिकायिकाश्च, चशब्दौ पूर्ववत् ॥ 'से किं तमित्यादि, अथ के ते प्रत्येक- प्रतिपनी जीवाभि शरीरबादरवनस्पतिकायिकाः ?, सूरिराह-प्रत्येकशरीरबादरवनस्पतिकायिका द्वादशविधाः प्रज्ञताः, तद्यथा-रुक्खा इत्यादि, वृक्षा:-IATION मलयगि- चूतादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मानि-नयमालिकाप्रभृतीनि लता:-पम्पकलतादयः, इह येषां स्कन्धप्रदेशे विवक्षितोज़शा- स्पतिभेटी रीयावृत्तिः दिखाव्यतिरेकेणान्यत् शाखान्तरं तथाविधं परिस्थूरं न निर्गच्छति ते लता इति व्यवह्नियन्ते, ते च चम्पकाद्य इति, वयः कूष्मा- स०१९ ण्डीत्रपुषीप्रभृतयः पर्वगा-इक्ष्वादयः तृणानि-कुशजु जकार्जुनादीनि वलयानि-केतकीकदल्यादीनि तेषां हि त्वग् वलयाकारेण प्रत्येकान॥२६॥ व्यवस्थितेति हरितानि-तन्दुलीयकवस्तुलप्रभूनीनि औषधयः-फल पाकान्ता: ताश्च शास्यादयः जले रहन्तीति जलरुहा:-उदका- पतिः वकपनकादयः कुहणा-भूमिस्फोटाभिधानास्ते चायकायप्रभृतयः, एवं भेदो भाणियब्वो जहा पन्नवणाए' इत्यादि, 'एवम्' उक्तेन | प्रकारेण चादरप्रत्येकशरीरवनस्पतिकायिकानां भेदो वक्तव्यो यथा प्रज्ञापनायाम, इह तु अन्धगौरवभयान लिख्यते, स च किं थाविद् वक्तव्यः ? इत्याह-जह वा तिलसकुलिया' इत्यादि, अस्थाश्व गाथाया अयं सम्यन्धः-इह यदि वृक्षादीनां मूलादयः प्रत्येकम नेकप्रत्येकशरीरजीवाधिष्ठितास्तत: कथमेकखण्डशरीराकारा उपलभ्यन्ते , तत्रेयमुत्तरगाथा-"जह सगलसरिसवाणं सिलेसमिस्लाण ट्टिया बट्टी । पत्तेयसरीराणं तह होति सरीरसंघाया ॥ १॥" अस्या व्याख्या-यथा सकलसर्षपाणां श्लेषमित्राणां-लेषद्रव्यविमिश्रितानां वलिता वतिरेकरूपा भवति, अथ च ते सकलसर्पपाः परिपूर्णशरीराः सन्त: पृथक् पृथक् स्वस्वावगाहनयाऽवतिष्ठन्ते, Cl'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः पृथक्पृथक्वखावगाहना भवन्ति, इह लेषद्रव्यस्थानीय रागद्वेषो H ॥२६॥ पचितं तथाविधं स्वकर्म सकलसर्षपस्थानीयाः प्रत्येकशरीराः, सकलसर्पपाहणं वैविक्यप्रतिपत्त्या पृथक्पृथकवखावगाहप्रत्येकशरीरवै दीप अनुक्रम [२१-२८] New ~62~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy