________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], -------------------------उद्देशक: -,---------------------- मूलं [१९-२०] +गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
A
प्रत
सूत्रांक
[१९-२०]
गाथा:
सावित्यप्रतिपत्त्यर्थम् , अत्रैव दृष्टान्तान्तरमाह-“जह वा तिलसकुलिया" इत्यादिरधिकृतगाथा, वाशब्दो दृष्टान्तान्तरसूचने, यथा
तिलसकलिका तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिलैमिश्रिता सती यथा पृथक्पृथकखवावगाहतिलासिका भवति कथ-|
विदेकरूपा च 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथञ्चिदेकरूपाः पृथपथकस्वस्वावगाहनाश्च भवन्ति, दउपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाह
से किं तं साहारणसरीरबादरवणस्सइकाइया?, २ अणेगविधा पपणत्ता, तंजहा-आलुए मूलए सिंगवेर हिरिलि सिरिलि सिस्सिरिलि किट्टिया छिरिया छिरियविरालिया कण्हकदे वजकंदे सूरणकंदे खल्लडे किमिरासि भ मोत्थापिंडे हलिद्दा लोहारी णीहु[ठिहाथिभु अस्सकपणी सीहकन्नी सीउंदी मूसंढी जे यावणे तहप्पगारा ते समासओ दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपज्जत्तगा य ।तेसि भंते! जीवाणं कति सरीरगा पपणसा?, गोयमा तओ सरीरगा पन्नत्ता, तंजहा-ओरालिए तेयए कम्मए, तहेव जहा बायरपुढविकाइयाणं, णवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं सातिरेगजोयणसहस्सं, सरीरगा अणित्धंत्यसंठिता, ठिती जहनेणं अंतोमुहुरतं उकोसेणं दसवाससहस्साई, जाय दुगतिया तिआगतिया परित्ता अर्णता पण्णत्ता, सेत्तं वायरवणस्सइकाइया, सेत्तं थावरा ॥ (सू०२१) 'से किं त'मित्यादि, अथ के ते साधारणशरीरबादरवनस्पतिकायिका: १, सूरिराह-साधारणशरीरबादरवनस्पतिकायिका अनेक
CC +C+
REAXXSSSSSSAX
दीप अनुक्रम [२१-२८]
+
~63~