SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], -------------------------उद्देशक: -,---------------------- मूलं [१९-२०] +गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: A प्रत सूत्रांक [१९-२०] गाथा: सावित्यप्रतिपत्त्यर्थम् , अत्रैव दृष्टान्तान्तरमाह-“जह वा तिलसकुलिया" इत्यादिरधिकृतगाथा, वाशब्दो दृष्टान्तान्तरसूचने, यथा तिलसकलिका तिलप्रधाना पिष्टमयी अपूपिका बहुभिस्तिलैमिश्रिता सती यथा पृथक्पृथकखवावगाहतिलासिका भवति कथ-| विदेकरूपा च 'तथा' अनयैवोपमया प्रत्येकशरीरिणां जीवानां शरीरसङ्घाताः कथञ्चिदेकरूपाः पृथपथकस्वस्वावगाहनाश्च भवन्ति, दउपसंहारमाह-'सेत्त'मित्यादि सुगमम् ॥ सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाह से किं तं साहारणसरीरबादरवणस्सइकाइया?, २ अणेगविधा पपणत्ता, तंजहा-आलुए मूलए सिंगवेर हिरिलि सिरिलि सिस्सिरिलि किट्टिया छिरिया छिरियविरालिया कण्हकदे वजकंदे सूरणकंदे खल्लडे किमिरासि भ मोत्थापिंडे हलिद्दा लोहारी णीहु[ठिहाथिभु अस्सकपणी सीहकन्नी सीउंदी मूसंढी जे यावणे तहप्पगारा ते समासओ दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपज्जत्तगा य ।तेसि भंते! जीवाणं कति सरीरगा पपणसा?, गोयमा तओ सरीरगा पन्नत्ता, तंजहा-ओरालिए तेयए कम्मए, तहेव जहा बायरपुढविकाइयाणं, णवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं उक्कोसेणं सातिरेगजोयणसहस्सं, सरीरगा अणित्धंत्यसंठिता, ठिती जहनेणं अंतोमुहुरतं उकोसेणं दसवाससहस्साई, जाय दुगतिया तिआगतिया परित्ता अर्णता पण्णत्ता, सेत्तं वायरवणस्सइकाइया, सेत्तं थावरा ॥ (सू०२१) 'से किं त'मित्यादि, अथ के ते साधारणशरीरबादरवनस्पतिकायिका: १, सूरिराह-साधारणशरीरबादरवनस्पतिकायिका अनेक CC +C+ REAXXSSSSSSAX दीप अनुक्रम [२१-२८] + ~63~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy