SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१७-१८] दीप अनुक्रम [१९-२०] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ (मूलं + वृत्तिः ) प्रतिपत्ति: [१], • उद्देशक: [ - ], मूलं [१७] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगि रीयावृत्तिः ।। २५ ।। स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतः सप्त वर्षसहस्राणि शेषं तथैव, उपसंहारमाह--- 'सेत्त' मित्यादि ॥ उक्ता अष्कायिकाः, सम्प्रति वनस्पतिकायिकानाह से किं तं वणस्सइकाइया १, २ दुविहा पण्णत्ता, तंजहा -- सुहमवणस्सइकाइया य बायरवणस्सइकाइया य ॥ (सू० १७) । से किं तं सुहुमवणस्सइकाइया १, २ दुविहा पण्णत्ता, संजहा—पज्ज ताय अपनाय तव णवरं अणित्थंत्थ (संठाण) संठिया, दुगतिया दुआगतिया अपरित्ता अनंता, अवसेसं जहा पुढविकाइयाणं, से तं सुहुमवणस्सइकाइया ॥ ( सू० १८ ) 1 अथ के ते वनस्पतिकायिका: ?, सुरिराह-वनस्पतिकायिका द्विविधाः प्रज्ञताः, तद्यथा— सूक्ष्मवनस्पतिकायिकाच बादरवनस्पतिकायिकाच चशब्दों स्वगतानेकभेदसूचकौ ॥ 'से किं तमित्यादि, अथ के ते सूक्ष्मवनस्पतिकायिका: १, सूरिराह-सूक्ष्मवनस्पतिकायिका द्विविधाः प्रशप्ताः-पर्याप्ता अपर्याप्ताश्च, 'तेसि णं भंते! कति सरीरंगा' इत्यादिद्वारकलापचिन्तनं सूक्ष्मपृथिवीकायिकवद्भावनीयं, नवरं संस्थानद्वारे 'सरीरगा अपित्थंत्यसंठाणसंठिया पण्णत्ता' इति, इत्थं तिष्ठतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थम् अनियताकारमित्यर्थः तच्च तत्संस्थानं तेन संस्थितानि -अनियतसंस्थान संस्थितानि गत्यागतिद्वारसूत्रपर्यन्ते 'अपरित्ता अनंता पन्नत्ता' इति वक्तव्यम्, 'अपरीत्ता' अप्रत्येकशरीरिण: अनन्तकायिका इत्यर्थः, अत एवानन्ता: प्रज्ञप्ताः श्रमण ! हे आयुष्मन् ! 'सेत्त' मित्यादि उपसंहारवाक्यम् ॥ से किं तं बायरवणस्स इकाइया १, २ दुविहा पण्णत्ता, तंजहा - पत्तेयसरीरवापरवणस्सतिकाइया For P&P Cy मूल-संपादने सूत्र क्रमांकने एका स्खलना दृश्यते - सू० १७' क्रम द्वि- वारान् मुद्रितं अथ वनस्पतिकायिकानाम् भेदाः प्ररूप्यते ~60~ १ प्रतिपत्तौ वनस्पति भेदी सू० १७ सूक्ष्मवनस्पतिः सू० १८ ॥ २५ ॥
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy