________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
--
-
प्रत सूत्रांक [१७]]
15%2525-4552
-
'से किं तमित्यादि, अथ के ते बादराकायिका: ?, सूरिराह-बाराकायिका अनेकविधाः प्राप्ताः, तद्यथा-"ओसा हिमे महिया जाव तत्थ नियमा असंखेजा" इति, यावरकरणादेवं परिपूर्णपाठो द्रष्टव्यः-"करगे हरतणू सुखोदए सीओदए खट्टोदए खारोदए | अंबिलोदए लवणोदए वरुणोदए खीरोदए खोओदए रसोदए जे यावन्ने तहप्पगारा, वे समासतो दुविहा पण्णत्ता, संजहा-पञ्चत्तगा य अपजत्तगा थ, तत्थ णं जे ते अपजतगा एएसिणं वण्णादेसेणं गंधादेसेणं रसाएसेणं फासापसेणं सहस्सग्गसो विहाणाई संखिजाई || जोणिप्पमुह्सयसहस्साई पजत्तगनिस्साए अपज्जत्तगा वकमंति, जत्थ एगो तत्थ नियमा असंखेजा” इति, अस्य व्याख्या-अवश्याय:ब्रहः, हिमं-स्त्यानोदकं, महिका-गर्भमासेषु सूक्ष्मवर्ष, करको-पनोपलः, हरतनुः यो भुवमुद्भिय गोधूमाकरतृणामादिषु बद्धो विन्दुरुपजायते, शुद्धोदकम्-अन्तरिक्षसमुद्भवं नद्यादिगतं वा, तच्च स्पर्शरसादिभेदादनेकभेदं, तदेवानेकभेदत्वं दर्शयति-शीतोदक-नदीतडागावटबापीपुष्करिण्यादिषु शीतपरिणामम् , उष्णोदकं-स्वभावत एवं कचिनिझरादावुष्णपरिणाम, क्षीरोदकम्-ईषलवणपरिणाम | यथा लाटवेशादी के चिवटेषु, खट्टोदकम्-ईषदम्लपरिणामम् , आम्लोदकम्-अतीव स्वभावत एवाम्लपरिणाम कातिकवत् , लव-17 णोदकं लवणसमुद्रे, वारुणोदकं वारुणसमुद्रे, क्षीरोदक क्षीरसमुद्रे, क्षोदोदकमिक्षुरससमुद्रे, रसोदक पुष्करवरसमुद्रादिषु, येऽपिET चान्ये तथाप्रकारा रसस्पर्शादिभेदाद् घृतोदकादयो बादराकाथिकास्ते सर्वे बादराप्कायिकतया प्रतिपत्तव्याः, 'ते समासओ' इत्यादि
प्राग्वत् नवरं सख्येयानि योनिप्रमुखाणि शतसहस्राणीत्यत्रापि सप्त वेदितव्यानि । तेसि णं भंते ! जीवाणं कइ सरीरगा' १ इत्यादिजी० च०५द्वारकलापचिन्तायामपि बादरपृथिवीकायिकगमोऽनुगन्तव्यो, नवरं संस्थानद्वारे शरीरकाणि स्तिबुकसंस्थानसंस्थितानि बक्तव्यानि,
-
अनुक्रम [१८]
~59~