________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [२] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१६]]
मलयगिरीयावृत्तिः
प्रतिपत्ती | सूक्ष्मबादराष्का
ययोः सू०१६१७
श्रीजीवा- से किं तं आउक्काइया ?, २ दुविहा पण्णत्ता, तंजहा-मुहुमाउकाइया य बायराउकाइया य, जीवाभिः मुहुमआऊ. दुविहा पपणत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य ।तेसि णं भंते ! जीवाणं कति सरी
रया पण्णत्ता ?, गोयमा! तओ सरीरया पण्णता, तंजहा-ओरालिए तेयए कम्मए, जहेच सुहुमपुढविकाइयाणं, णवरं थिबुगसंठिता पण्णत्ता, सेसं तं चेव जाच दगतिया दुआगतिया परित्ता
असंखेजा पण्णता । से तं सुहुमआउकाइया ।। (सू०१६) ॥२४॥
अथ के तेऽपकायिका:१, सूरिराह-अपकायिका द्विविधाः प्राप्ताः, तद्यथा-सूक्ष्माप्कायिकाश्च बादराप्कायिकाच, तत्र सूक्ष्माः सर्वलोतिकव्यापिनो बादरा घनोदध्यादिभाविनः, चशब्दो खगतानेकभेदसूचकौ। 'से किं तं सुहमआउकाइया?" इत्यादि सूक्ष्मपृथिवीकायिकवनिरवशेष भावनीय, नवरमिदं संस्थानद्वारे नानालं, तदेवोपदर्शयति-ते सिणं भंते! जीवाणं सरीरया किं संठिया? इत्यादि पाठसिद्धम्।।
से किं तं बायरआउक्काइया?,२ अणेगविहा पण्णत्ता, तंजहा-ओसा हिमे जाव जे यावन्ने तहप्पगारा, ते समासतो दुविहा पण्णत्ता, तंजहा-पज्जत्ता य अपज्जत्ता य, तं चेव सव्वं णवरं थिबुगसंठिता, चत्तारि लेसाओ, आहारो नियमा छद्दिसिं, उववातो तिरिक्खजोणियमणुस्सदेवेहि, ठिती जहमेणं अंतोमुहुत्तं उक्कोसं सत्तवाससहस्साई, सेसं तं चेव जहा वायरपुतविकाइया जाव दुगतिया तिआगतिया परित्ता असंखेजा पन्नत्ता समणाउसो!, सेत्तं वायरआऊ, सेतं आउकाइया । (सू०१७॥)
XACHES RSSCRICA
ASEA5%82%E3%
अनुक्रम [१७]
Mil॥२४॥
अथ अप्कायिकानाम् भेदा: प्ररुप्यते
~58~