________________
आगम
(१४)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम [१६]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [१५]
प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Ja Ehem
समायोगात्, ततो भवन्ति वर्णायादेशः सहस्रामशो भेदाः, 'संसिनाई जोणिप्पमुहसय सहस्साई ति समेयानि योनिप्रमुखाणि योनिद्वाराणि शतसहस्राणि, तथाहि एकैकस्मिन् वर्णे गन्धे रसे स्पर्शे च संवृता योनिः पृथिवीकायिकानां सा पुनस्त्रिधा - सचिताऽचित्ता मिश्रा च पुनरेकैका त्रिधा - शीता उष्णा शीतोष्णा, शीतादीनामपि प्रत्येकं तारतम्यभेदादनेकभेदत्वं केवलमेकविशिष्टवर्णादियुक्ताः सयातीता अपि स्वस्थाने व्यक्तिभेदेन योनिजातिमधिकृत्यैकैव योनिर्गण्यते, ततः सङ्ख्येयानि पृथ्वीकायिकानां योनिशतसहस्राणि भवन्ति तानि च सूक्ष्मबादरगतसर्वसाया सप्त, 'पज्जत्तगनिस्साए' इत्यादि, पर्याप्तकनिश्रयाऽपर्याप्तका व्युत्क्रामन्तिउत्पद्यन्ते कियन्तः ? इत्याह-यत्रैकः पर्याप्तकस्तत्र नियमात्तनिश्रया असज्ञेया:- सङ्ख्यातीता अपर्याप्तकाः । 'एएसि णं भंते! जीवाण| मित्यादिना शरीरावगाहनादिद्वारकलापचिन्तां करोति सा च पूर्ववत्, तथा चाह' एवं जो चेत्र सुहुमपुढविकाइयाणं गमो सो चैव भाणियव्वो इति, 'नवर' मित्यादि, नवरमिदं नानात्वं लेश्याद्वारे चतलो लेश्या वक्तव्याः, तेजोलेश्याया अपि सम्भवात्, तथाहि -व्यन्तरादय ईशानान्ता देवा भवनविमानादावति मूर्च्छयाऽऽलीयरत्नकुण्डलादावप्युत्पद्यन्ते, ते च तेजोलेश्यावन्तोऽपि भवन्ति, यहेश्यश्च म्रियते अग्रेऽपि तद्धेश्य एवोपजायते "जोसे मरह तलेसे उबवजह" इति वचनात् ततः कियत्कालमपर्याप्तावस्थायां तेजोलेश्यावन्तोऽप्यवाप्यन्ते इति चतस्रो वक्तव्याः, आहारो नियनात् षदिशि, बादराणां लोकमध्य एवोपपातभावात् उपपातो देवेभ्योऽपि यादरेषु तदुत्पादविधानात् स्थितिर्जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो द्वाविंशतिवर्षसहस्राणि देवेभ्योऽप्युत्पादात् ज्यागतयो द्विगतयः पूर्ववत् एतेऽपि च 'परीक्षा' प्रत्येकशरीरिणोऽसङ्ख्याः प्रज्ञप्ताः हे भ्रमण ! हे आयुष्मन् !, 'सेरा' मित्याद्युपसंहारवाक्यम् ॥ उक्ताः पृथ्वीकायिकाः, अधुनाऽकायिकानभिधित्सुरिदमाह–
For P&Praise Cly
~57~