________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
श्रीजीवा- स्फटिकः २६ 'चः' पूर्ववत्, लोहिताक्षः २७ मरकत: २८ मसारगल्लः २९ भुजमोचक: ३० इन्द्रनीलश्च ३१ चन्दन(:) ३२ गैरिकः प्रतिपत्ती जीवाभि०३३ हंसगर्भ: ३४ पुलकः ३५ सौगन्धिकश्व ३६ चन्द्रप्रभः ३७ वैडूर्यः ३८ जलकान्त: ३९ सूर्यकान्तश्च ४०, तदेवमायया गा- वादरपृमलयगि- थया पृथिव्यादयश्चतुर्दश भेदा उक्ता: द्वितीयगाथयाऽष्टौ हरितालादयः तृतीयगाथया गोमेजकादयो दश तुर्यगाथयाऽष्टाविति, स- वीकायाः रीयावृत्तिः सङ्ख्या चत्वारिंशत् , 'जे यावण्णे तहप्पगारा' इति येऽपि चान्ये तथाप्रकारा मणिभेदा:-पद्मरागादयस्तेऽपि खरवादरपृथिवीका-18 | सू०१५ ॥२३॥
विकलेन वेदितव्याः । ते समासतो' इत्यादि, ते बादरपृथिवीकायिकाः 'समासतः" सङ्केपेण द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तका
अपर्याप्तकाश, तत्र येऽपर्याप्तकाते स्खयोग्या: पर्याप्तीः साकस्येनासंप्राप्ताः अथवाऽसंप्राप्ता इति विशिष्टान् वर्णादीननुपगताः, तथाहि 31-वर्णादिभेदविवक्षायामेते न शक्यन्ते कृष्णादिना भेदेन व्यपदेष्टु, किं कारणमिति-चे, उच्यते, इह शरीरादिपर्याप्तिषु परिपूर्णासु सतीषु बादराणां वर्णादिभेदः संप्रकटो भवति नापरिपूर्णासु, ते चापर्याप्सा उल्लासपर्याप्त्या अपर्याप्ता एव नियन्ते, ततो न स्पष्टो ब
दिविभाग इत्यसंप्राप्ता इत्युक्तम् , अन्ये तु व्याचक्षते-सामान्यतो वर्णादीनसंप्राप्ता इति, तश्च न युक्तं, यतः शरीरमात्रभाविनो वर्णादयः, शरीरं च शरीरपर्यास्या संजातमिति । 'तत्थ णमित्यादि, तत्र येते पर्याप्तका:-परिसमाप्तसमस्तस्सयोग्यपर्याप्तयसे वर्णादेशेन-वर्णभेदविवक्षया एवं गन्धादेशेन रसादेशेन स्पर्शादेशेन सहस्रायश:-सहस्रसङ्घषया विधानानि-भेदाः, तद्यथा-वर्णाः कृष्णादिभेदारपञ्च गन्धौ सुरभीतरभेवाही रसास्तिक्तादयः पञ्च स्पर्शा मृदुकर्कशादयोऽष्टी, एकैकस्मिन वर्णादौ तारतम्यभेदेनाने केऽवान्तरभेदाः, तथाहि-भ्रमरकोकिलकजलादिपु तरतमभावात् कृष्णः कृष्णतर: कृष्णतम इत्यादिरूपतयाऽनेके कृष्णभेदाः, एवं नील दिष्वप्यायोज्यं, तथा गन्धरसस्पर्शेष्वपि, तथा परस्परं वर्णानां संयोगतो धूसरकवुरलादयोऽनेकसचयाभेदाः, एवं गन्धादीनामपि परस्परं गन्धादिभिः |
[१६]
CACANCES
4
~56~