________________
आगम
(१४)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[१६]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [१५]
प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
पण्णत्ता, तंजहा- पज्जत्तना य अपजत्तगा य, तत्थ णं जे ते अपजत्तगा ते णं असंपन्ना, तत्थ णं जे ते पज्जत्तगा एएसिणं वण्णादेसेणं गंधासेणं रसाएसेणं फासाएसेणं सहस्रसम्गसो विहाणारं संखिजाई जोणिप्पमुहसय सहस्साई पत्तगनिस्साए अपजत्तगा वक्कमंति जत्थ एगो तत्थ नियमा असंखेज्जा" इति अस्य व्याख्या कृष्णमृत्तिका कृष्णमृत्तिकारूपा, एवं नीललोहितहारिद्रशुकुभेदा अपि वाच्या:, पाण्डुमृत्तिका नाम देशविशेषे या धूलीरूपा सती पाण्डू इति प्रसिद्धा तदालका जीवा अप्यभेदोपचारात्पाण्डुमृत्तिकेत्युक्ताः, 'पणगमत्तिया' इति नयादिपूरलाविते देशे नयादि पूरेऽपगते यो भूमौ लक्ष्णमृदुरूप जलमलोऽपरपर्यायपङ्कः स पनकमृत्तिका त | दामका जीवा अध्यभेदोपचारात्पनकमृत्तिकाः, सेत्तमित्यादिनिगमनं सुगमम् ॥ 'से किं तमित्यादि ॥ अथ के ते खरचादर पृथिवीकायिका: ?, सूरिराह - खरबादरपृथिवीका विका अनेकविधाः प्रज्ञप्ताः, चत्वारिंशद्भेदा मुख्यतः प्रज्ञप्ता इत्यर्थः तानेव चत्वारिंशद्भेदानाह, तंजहा - 'पुढवी 'त्यादिगाथाचतुष्टयम् । पृथिवीति 'भामा सत्यभामावत्' शुद्धपृथिवी नदीतटमित्यादिरूपा १, चशब्द उचरापेक्षया समुच्चये, शर्करा - लघूपल कलरूपा २, बालुका - सिकता ३, उपलः - टङ्काद्युपकरणपरिकर्मणायोग्यः पाषाणः ४, शिलाघटनयोग्या देवकुलपीठाद्युपयोगी महान पाषाणविशेषः ५, लवणं-सामुद्रादि ६, ऊपो यद्वशादूषरं क्षेत्रम् ७, अवस्ताम्रत्रपुसीसकरूप्यसुवर्णानि - प्रतीतानि १३, वज्रो-हीरकः १४, हरिताहिकुलमनःशिलाः प्रतीताः १७, सासगं पारदः १८, अञ्जनं सौवीराअनादि १९, प्रवालं विद्रुमः २०, अभ्रपटलं - प्रसिद्धम् २१, अभ्रवालुका - अभ्रपटलमिश्रा बालुका २२, 'वायरकाए' इति बादरपृथिवीकायेऽमी भेदा इति शेषः, 'मणिविहाणा' इति चशब्दस्य गम्यमानत्वात् मणिविधानानि च मणिभेदाच बादरपृथिवी काय भेदवेन ज्ञातव्याः, तान्येव मणिविधानानि दर्शयति- 'गोमेजए य' इत्यादि, गोमेज्जकः २३, 'चः' समुचये, रुचकः २४ अङ्क: २५
For P&Pernalise Caly
~55~