________________
आगम
(१४)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम
[१६]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
• उद्देशक: [ - ],
- मूलं [१५]
प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवा
जीवाभि०
मलयगिरीयावृत्तिः
॥ २२ ॥
verer किं समोहया मरंति असमोहता मरंति ?, गोयमा ! समोहतावि मरंति असमोहतावि मरंति । ते णं भंते! जीवा अनंतरं उब्वहित्ता कहिं गच्छति ? कहिं उववजंति ? - किं नेरइएस उवव ंति १०, पुच्छा, नो नेरइएस उववज्रंति तिरिक्खजोणिएस उववज्जति मणुस्सेसु उ० नो देवेस उव०, तं चैव जाव असंखेज्जवासाउवज्जेहिं । ते णं भंते! जीवा कतिगतिया कति आगतिया पणती ?, गोयमा ! दुगतिया तिआगतिया परित्ता असंखेज्जा य समणाउसो !, से तं वायरपुढविकाइया । सेतं पुढविकाइया ॥ ( सू० १५ )
'से किं त' मिलादि, अथ के ते क्षणवादरपृथिवीकायिका: १, सूरिराह-लक्ष्णचादरपृथिवीकायिकाः सप्तविधा: प्रचप्ताः, तदेव सप्तविधत्वं दर्शयन्ति तद्यथा कृष्णमृत्तिका इत्यादि 'भेदो भाणियध्वो जहा पण्णवणाए जाव तत्थ नियमा असंखिज्जा' इति, भेदो बा दरपृथिवीकायिकानां द्विविधानामपि तथा भणितव्यो यथा प्रज्ञापनायां स च तावद् यावत् "तरथ नियमा असंखेज्जा" इति पदं, स |चैवम् — किण्हमत्तिया नीलमत्तिया लोहियमत्तिया हालिद्दमत्तिया सुकिलमतिया पंडुमत्तिया पणगमचिया, सेचं सण्वायरपुढवि काइया । से किं तं खरबायरपुढविकाइया ?, २ अणेगविहा पण्णत्ता, तंजद्दा पुढवी य सकरा वालुवा य उबले सिला य लोणूसे तंबा य तय सीसय रुप्प सुवण्णे य वइरे य ॥ १ ॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्भपडलम्भवालय वायरकाये मणिविहाणा || २ || गोमेजए य रुपए अंके फलिछे य लोहियक्खे य । मरगयमसारगडे भुयमोयगईदनीले य || ३ || चंदणगेरुयहंसे पुलए सोगंधिए य बोद्धव्वे । चंदप्पभवेरुलिए जलकंते सूरकंते य ॥ ४ ॥ जे यावण्णे तहप्पगारा ते समासतो दुबिहा
For P&Praise City
~ 54~
१ प्रतिपत्तौ
श्लक्ष्णखर
बादरपृथ्वीकायौ
सू० १४
१५
॥ २२ ॥