SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४] से किं तं वायरपुढविकाइया ?, २ दुविहा पण्णत्ता, तंजहा-सण्हवायरपुढषिकाइया य खरवायर पुढविक्काइया य (सू०१४॥ 'से किं तमित्यादि, अथ के ते बादरपृथिवीकायिका: १, सूरिराह-वादरपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-लक्ष्णचादरपू-| थिवीकायिकान खरबादरपृथिवीकायिकाश्च-लक्ष्णा नाम चूर्णितलोष्ट कल्पा मृदुपृथवी तदात्मका जीवा अप्युपचारत: लक्ष्णाः ते च ते वादरपृथिवीकाविकाश लक्ष्णवादरपृथिवीकायिकाः, अथवा लक्ष्णा चासौ बादरपृथिवी च सा काय:-शरीरं येषां तेलक्षणवादरपृथ्वीकायाः त एवं स्वार्थिकेकप्रत्ययविधानात् लक्ष्णवादरपृथिवीकायिकाः, खरा नाम पृथिवी सङ्घातविशेष काठिन्यविशेष बाऽऽपन्ना तदासका जीवा अपि खरा: ते च ते बादरपृथिवीकायिकाश्च खरबादरपृथिवीकायिकाः, अथवा पूर्ववत्प्रकारान्तरेण स-1 मासः, चशब्दौ स्वगतानेकभेदसूचकौ ॥ से किं तं सहवायरपुढविक्काइया ?, २ सत्तविहा पण्णत्ता, तंजहा-कण्हमत्तिया, भेओ जहा पषणवणाए जाव ते समासतो दुविहा पण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य । तेसिणं भंते ! जीवाणं कति सरीरमा पपणत्ता ? गोयमा ! तओ सरीरगा पं०, तंजहा-ओरालिए तेयए कम्मए, तं चेव सव्वं नवरं चत्तारि लेसाओ, अवसेसं जहा सुहमपुढविकाइयाणं आहारो जाव णियमा छरिसि, उववातो तिरिक्खजोणियमणुस्सदेवेहितो, देवहिं जाव सोधम्मेसाणेहितो, ठिती जहनेणं अंतोमुहुत्तं उकोसेणं बावीसं वाससहस्साई । ते णं भंते ! जीवा मारणंतियसमु RSSCRECR- 53 अनुक्रम [१५] ~53~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy