SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत श्रीजीवा- वक्तव्यं, तथैवम्-तिर्यग्योनेभ्योऽप्युत्पादः पर्याप्तेभ्योऽपर्याप्तभ्यो वा केवलमसमातवर्षायुष्कबर्जितेभ्यः, मनुष्येभ्योऽप्यकर्मभूमिजान्तर- १ प्रतिपत्ती जीवाभि र द्वीपजाससातवर्षायुष्ककर्मभूमिजव्यतिरिक्तेभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वेति ।। गतमुपपातद्वारमधुना स्थितिद्वारमाह-'तेसि णं भंते ! सूक्ष्ममलयगि- IN इत्यादि सुगम, नवरं जघन्यपदादुस्कृष्टपदमधिकमवसेवम् ।। गतं स्थितिद्वारमधुना समुद्घातमधिकृत्य मरणं विचिन्तयिषुरिदमाह-' ते वीकायाः रीयावृत्तिःणं भंते जीवा' इत्यादि सुगमम् , उभयथाऽपि मरणसम्भवात् ।। च्यवनद्वारमाह-'ते णं भंते जीवा' इत्यादि, 'ते' सूक्ष्मपूथ्वीका-15 सू०१३ गायिका भदन्त ! जीवा अनन्तरमुत्य सूक्ष्मपृथिवीकायिकभवादानन्तर्वेणोद्धृत्येति भावः क गच्छन्ति ?-कोरपद्यन्ते ?, एतेनासनो ॥२१॥ गमनधर्मकता पर्यायान्तरमधिकृत्योत्पत्तिधर्मकता च प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चालानं प्रतिपन्नास्ते निरस्ता द्रष्टव्यात, सथारूपे सत्यात्मनि यथोक्तप्रभार्थासम्भवात्, कि नेरइएसु गच्छन्ति'? इत्यादि सुप्रतीतं, भगवानाह-'नो नेरइएम् गच्छन्ति। इत्यादि पाठसिद्धं 'जहा वकंतीए' इति, यथा प्रज्ञापनायां व्युत्कान्तिपदे च्यवनमुक्तं तथाऽऽत्रापि वक्तव्यं, तधोत्पादवदू भावनीयमिति ।। गतं च्यवनद्वारमधुना गयागतिद्वारमाह-'ते णं भंते जीवा' इत्यादि, ते भदन्त ! जीवाः 'कतिगतिकाः? कति गतयो येषां । ते कतिगतिकाः, 'कत्यागतिकाः कतिभ्यो गतिभ्य आगतिर्वेषां ते कत्यागतिकाः, भगवानाह-गौतम! यागतिका नरकगतेदेवगतेश्च सूक्ष्मपुत्पादाभावात् , द्विगतिका नरकगतौ देवगतौ च तत उत्तानामुत्पादाभावात् , 'परीत्ता' प्रत्येकशरीरिणः, असल्येया असोय लोकाकाशप्रदेशप्रमाणखात् प्रज्ञप्ता मया शेषैश्च तीर्थकद्भिः, अनेन सर्वतीर्थकृतामविसंवादिवचनतामाह, हे श्रमण! हे आयुष्मन् ! 151'से सुहुमपुढविकाइया' त एते सूक्ष्मपृथिवीकायिका उक्ताः । उक्ताः सूक्ष्मपृथिवीकायिकाः, अधुना बादरपृथिवीकायिकान- ॥२१॥ भिधित्सुराह अनुक्रम [१४] ~52~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy