________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [१], ------------------------- उद्देशक: [-1, ---------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
श्रीजीवा- वक्तव्यं, तथैवम्-तिर्यग्योनेभ्योऽप्युत्पादः पर्याप्तेभ्योऽपर्याप्तभ्यो वा केवलमसमातवर्षायुष्कबर्जितेभ्यः, मनुष्येभ्योऽप्यकर्मभूमिजान्तर- १ प्रतिपत्ती जीवाभि र द्वीपजाससातवर्षायुष्ककर्मभूमिजव्यतिरिक्तेभ्यः पर्याप्तेभ्योऽपर्याप्तेभ्यो वेति ।। गतमुपपातद्वारमधुना स्थितिद्वारमाह-'तेसि णं भंते ! सूक्ष्ममलयगि- IN इत्यादि सुगम, नवरं जघन्यपदादुस्कृष्टपदमधिकमवसेवम् ।। गतं स्थितिद्वारमधुना समुद्घातमधिकृत्य मरणं विचिन्तयिषुरिदमाह-'
ते वीकायाः रीयावृत्तिःणं भंते जीवा' इत्यादि सुगमम् , उभयथाऽपि मरणसम्भवात् ।। च्यवनद्वारमाह-'ते णं भंते जीवा' इत्यादि, 'ते' सूक्ष्मपूथ्वीका-15
सू०१३ गायिका भदन्त ! जीवा अनन्तरमुत्य सूक्ष्मपृथिवीकायिकभवादानन्तर्वेणोद्धृत्येति भावः क गच्छन्ति ?-कोरपद्यन्ते ?, एतेनासनो ॥२१॥
गमनधर्मकता पर्यायान्तरमधिकृत्योत्पत्तिधर्मकता च प्रतिपादिता, तेन ये सर्वगतमनुत्पत्तिधर्मकं चालानं प्रतिपन्नास्ते निरस्ता द्रष्टव्यात, सथारूपे सत्यात्मनि यथोक्तप्रभार्थासम्भवात्, कि नेरइएसु गच्छन्ति'? इत्यादि सुप्रतीतं, भगवानाह-'नो नेरइएम् गच्छन्ति। इत्यादि पाठसिद्धं 'जहा वकंतीए' इति, यथा प्रज्ञापनायां व्युत्कान्तिपदे च्यवनमुक्तं तथाऽऽत्रापि वक्तव्यं, तधोत्पादवदू भावनीयमिति ।। गतं च्यवनद्वारमधुना गयागतिद्वारमाह-'ते णं भंते जीवा' इत्यादि, ते भदन्त ! जीवाः 'कतिगतिकाः? कति गतयो येषां । ते कतिगतिकाः, 'कत्यागतिकाः कतिभ्यो गतिभ्य आगतिर्वेषां ते कत्यागतिकाः, भगवानाह-गौतम! यागतिका नरकगतेदेवगतेश्च सूक्ष्मपुत्पादाभावात् , द्विगतिका नरकगतौ देवगतौ च तत उत्तानामुत्पादाभावात् , 'परीत्ता' प्रत्येकशरीरिणः, असल्येया असोय
लोकाकाशप्रदेशप्रमाणखात् प्रज्ञप्ता मया शेषैश्च तीर्थकद्भिः, अनेन सर्वतीर्थकृतामविसंवादिवचनतामाह, हे श्रमण! हे आयुष्मन् ! 151'से सुहुमपुढविकाइया' त एते सूक्ष्मपृथिवीकायिका उक्ताः । उक्ताः सूक्ष्मपृथिवीकायिकाः, अधुना बादरपृथिवीकायिकान- ॥२१॥
भिधित्सुराह
अनुक्रम [१४]
~52~