SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१३] दीप अनुक्रम [१४] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) • उद्देशक: [ - ], - मूलं [१३] प्रतिपत्ति: [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः नियतो वर्णविशेष इतियावत् तस्य मार्गणं तत्प्रतीत्य कालवर्णान्यप्याहारयन्तीत्यादि सुगमं, नवरमेतदपि व्यवहारतः प्रतिपत्तव्यं, नि| श्रयतः पुनरवश्यं तानि पञ्चवर्णान्येव || 'जाई वण्णतो कालवण्णाई' इत्यादि सुगमं यावदनन्तगुणसुकिलाईपि आहारयन्ति एवं गन्धरसस्पर्शविषयाण्यपि सूत्राणि भावनीयानि || 'जाई भंते! अनंतगुणलुक्खाई' इत्यादि, यानि भदन्त ! अनन्तगुणरूक्षाणि, उपलक्षणमेतत्-एकगुणकालादीन्यप्याहारयन्ति तानि स्पृष्टानि - आल प्रदेश स्पर्शविषयाण्याहारयन्ति उतास्पृष्टानि ?, भगवानाह स्पृष्टानि नो अस्पृष्टानि, तत्रालप्रदेशैः संस्पर्शनमात्मप्रदेशावगाढक्षेत्राहिरपि संभवति ततः प्रनयति- 'जाई भंते इत्यादि, यानि भदन्त ! स्पृष्टान्याहारयन्ति तानि किमवगाढानि - आत्मप्रदेशैः सहैकक्षेत्रावस्थायीनि उतानवगाढानि - आत्मप्रदेशावगाहक्षेत्राद्वहिरवस्थतानि ?, भगवानाह - गौतम ! अवगाढान्याहारयन्ति नानवगाढानि । यानि भवन्त ! अवगाढान्याहारयन्ति तानि किमनन्तरावगाढानि ?, किमुक्तं भवति ? - वेष्वासप्रदेशेषु वान्यव्यवधानेनावगाढानि तैरात्मप्रदेशैस्तान्येवाहारयन्ति उत परम्परावगाडानि - एकद्वित्रायासप्रदेशै व्यवहितानि ?, भगवानाह - गौतम ! अनन्तरावगाढानि न परम्परावगाढानि । यानि भदन्त ! अनन्तरावगाढान्याहारयन्ति तानि भदन्त ! अनन्तप्रादेशिकानि द्रव्याणि किमणूनि-लोकान्याहारयन्ति उत बादराणि प्रभूतप्रदेशोपचितानि ?, भगवानाह - अणून्यप्याहारयन्ति बादराण्यध्याहारयन्ति इहाणुत्ववादरले तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकत्वबाहुल्यापेक्षया प्रज्ञापनामूलटीका| कारेणापि व्याख्याते इत्यस्माभिरपि तथैवाभिहिते । यानि भदन्त ! अणून्यपि आहारयन्ति तानि किमूर्ध्वप्रदेशस्थितान्याहारयन्ति अधस्तिर्यग्वा ?, इहोोधस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया परिभावनीयं भगवानाह - ऊर्ध्वमप्याहारयन्ति ऊर्ध्वप्रदेशावगाढान्यप्याहारयन्ति एवमधोऽपि तिर्यगपि । यानि भदन्त ! ऊर्ध्वमप्याहारयन्ति अधोऽप्याहारयन्ति तिर्य For P&Praise Cnly ~49~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy