SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (१४) प्रत सूत्रांक [१३] दीप अनुक्रम [१४] [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः ) प्रतिपत्ति: [१], • उद्देशक: [ - ], - मूलं [१३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः ॥ १९ ॥ अणोगाढाई आहारेंति, जाई भंते! ओगाढाई आहारैति ताई किं अनंतरोगाढाई आहारैति परंपरोगाढाई आहारैति १, गोयमा ! अनंतरोगाढाई आहारैति नो परंपरोगाढाई आहारैति, ताई भंते! किं अणूई आहारैति बायराई आहारैति ?, गोयमा ! अणूइंपि आहारैति वायराईपि आहारेंति, जई भंते! अणूई आहारैति ताई भंते! किं उ आहारैति अहे आहारैति तिरियं आहारेति ?, गोयमा ! उपि आहारैति अहेवि आहारैति तिरियंपि आहारैति, जाई भंते! उपि आहारेंति अहेव आहारैति तिरियंपि आहारैति ताई कि आई आहारेति मध्झे आहारैति पावसाणे आहारेति ?, गोयमा ! आईपि आहारेति मज्झेवि आहारैति पावसाणे (वि) आहारेति, जाई भंते! आईपि आहारेति जान पज्जबसाणेवि आहारैति ताई किं सविसए आहारति अविसए आहारेंति ?, गोयमा ! सविसए आहारेंति नो अविसए आहारैति, जाई भंते! सविसए आहारेति ताई किं आणुपुवि आहारैति अणाणुपुवि आहारेति ?, गोयमा ! आणुपुर्निय आहारेंति नो भणाणुपुवि आहारैति जाई भंते! आणुपुवि आहारेति ताई किं विदिसि आहारैति चउदिसि आहारेति पंचदिसि आहारैति हरिसिं आहारैति ?, गोयमा ! निव्वाघापणं छद्दिसिं, वाघायं पहुच सिय तिदिसिं सिय चउदिसि (सिय) पंचदिसिमिति ॥" अस्य व्याख्या - "जाई भावतो वण्णमंताई" इत्यादि प्रश्नसूत्रं सुगम्, भगवानाह - गौतम! 'ठाणमग्गणं पडुथेति तिष्ठन्ति विशेषा अस्मिन्निति स्थानं सामान्यमेकवर्ण द्विवर्ण त्रिवर्णमित्यादिरूपं तस्य मार्गेणम्-अन्वेषणं तत्प्रतीत्य, सामान्यचिन्तामाश्रित्येति भावार्थ:, एकवर्णान्यपि द्विवर्णान्यपीत्यादि सुगमं, नवरं तेषामनन्तप्रदेशिकानां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापेक्षया, निश्चयनयमतापेक्षया खनन्तप्रादेशिक स्कन्धोऽल्पीयानपि पञ्चवर्ण एव प्रतिपत्तव्यः, 'विहाणमग्गणं पदुमेत्यादि यावद् [विधानं - विशेषः, ] विविक्तम्- इतरव्यवच्छिन्नं धानं पोषणं स्वरूपस्य यत्तत्प्रतीत्य सामान्यचिन्तामाश्रित्येति शेषः कृष्णो नील इत्यादि प्रति For P&Praise Cly ~48~ १ प्रतिपत्ती सूक्ष्मपृथ्वीकायाः सू० १३ ॥ १९ ॥ my w
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy