________________
आगम
(१४)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम
[१४]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ ( मूलं + वृत्तिः )
प्रतिपत्ति: [१],
• उद्देशक: [ - ],
- मूलं [१३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ १९ ॥
अणोगाढाई आहारेंति, जाई भंते! ओगाढाई आहारैति ताई किं अनंतरोगाढाई आहारैति परंपरोगाढाई आहारैति १, गोयमा ! अनंतरोगाढाई आहारैति नो परंपरोगाढाई आहारैति, ताई भंते! किं अणूई आहारैति बायराई आहारैति ?, गोयमा ! अणूइंपि आहारैति वायराईपि आहारेंति, जई भंते! अणूई आहारैति ताई भंते! किं उ आहारैति अहे आहारैति तिरियं आहारेति ?, गोयमा ! उपि आहारैति अहेवि आहारैति तिरियंपि आहारैति, जाई भंते! उपि आहारेंति अहेव आहारैति तिरियंपि आहारैति ताई कि आई आहारेति मध्झे आहारैति पावसाणे आहारेति ?, गोयमा ! आईपि आहारेति मज्झेवि आहारैति पावसाणे (वि) आहारेति, जाई भंते! आईपि आहारेति जान पज्जबसाणेवि आहारैति ताई किं सविसए आहारति अविसए आहारेंति ?, गोयमा ! सविसए आहारेंति नो अविसए आहारैति, जाई भंते! सविसए आहारेति ताई किं आणुपुवि आहारैति अणाणुपुवि आहारेति ?, गोयमा ! आणुपुर्निय आहारेंति नो भणाणुपुवि आहारैति जाई भंते! आणुपुवि आहारेति ताई किं विदिसि आहारैति चउदिसि आहारेति पंचदिसि आहारैति हरिसिं आहारैति ?, गोयमा ! निव्वाघापणं छद्दिसिं, वाघायं पहुच सिय तिदिसिं सिय चउदिसि (सिय) पंचदिसिमिति ॥" अस्य व्याख्या - "जाई भावतो वण्णमंताई" इत्यादि प्रश्नसूत्रं सुगम्, भगवानाह - गौतम! 'ठाणमग्गणं पडुथेति तिष्ठन्ति विशेषा अस्मिन्निति स्थानं सामान्यमेकवर्ण द्विवर्ण त्रिवर्णमित्यादिरूपं तस्य मार्गेणम्-अन्वेषणं तत्प्रतीत्य, सामान्यचिन्तामाश्रित्येति भावार्थ:, एकवर्णान्यपि द्विवर्णान्यपीत्यादि सुगमं, नवरं तेषामनन्तप्रदेशिकानां स्कन्धानामेकवर्णत्वं द्विवर्णत्वमित्यादि व्यवहारनयमतापेक्षया, निश्चयनयमतापेक्षया खनन्तप्रादेशिक स्कन्धोऽल्पीयानपि पञ्चवर्ण एव प्रतिपत्तव्यः, 'विहाणमग्गणं पदुमेत्यादि यावद् [विधानं - विशेषः, ] विविक्तम्- इतरव्यवच्छिन्नं धानं पोषणं स्वरूपस्य यत्तत्प्रतीत्य सामान्यचिन्तामाश्रित्येति शेषः कृष्णो नील इत्यादि प्रति
For P&Praise Cly
~48~
१ प्रतिपत्ती
सूक्ष्मपृथ्वीकायाः
सू० १३
॥ १९ ॥
my w