SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३८] श्रीजीवा- त्यादि, तस्य माणवकस्य चैलयस्तम्भस्योपरि षट् क्रोशान अवगाहा उपरितनभागात् षट् कोशान् वर्जविवेति भावः, अधस्तादपि षट्प्र जीवाभि० क्रोशान् वर्जयित्वा मध्येऽर्बपञ्चमेषु योजनेषु बहरे 'मुवष्णरूप्पमया फलगा' इत्यादिफलकवर्णनं नागवन्तवर्णनं सिकगवर्णनं च प्रा- मलयगि- ग्वत् ।। 'तेसु णमित्यादि, तेघु रजतमयेषु सिक्केषु बहवो बसमया गोलवृत्ताः समुद्रकाः, तेषु च बनमयेषु समुद्रकेषु बहूनि जिनस- रीयावृत्तिः थीनि संनिक्षिमानि तिष्ठन्ति यानि विजयस्य देवस्थान्येषां च बहूनां वानमन्तराणां देवानां देवीनां चार्चनीयानि चन्दनतः वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना माननीयानि बहुमानकरणत: सत्कारणीयानि पनादिना कल्याण मङ्गलं दैवतं चैत्यमितिबुद्धया ॥ २३१॥ पर्युपासनीयानि ।। 'तस्स ण'मित्यादि, तस्य माण्णवकम्य चैत्यस्तम्भस्य पूर्वम्यां दिशि अत्र महतोका मणिपीठिका प्रज्ञता, योजनमेक- मायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वासना मणिमयी 'अगछा' इत्यादि प्राग्वन् । 'तीसे ण'मित्यादि, तस्या मणिपीठिकाबा| उपरि अन्न महदेकं सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि प्राम्यन् ।। 'तस्स ण'मियादि, तस्य मागव नामश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महत्वका मणिपीठिका प्रज्ञप्ता, एक योजनमायामविष्कम्भाभ्याग योजनं बाहस्पेन 'सञ्चहै। मणिमयो' इत्यादि प्राग्वन् । 'तीसे णमित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं (देव) शयनीयं प्रज्ञानं, तस्य च देवशयनीयपायायमेतद्रपः 'वर्णावासः' वर्णकनिवेशः प्रज्ञप्तः, तपथा-नानामणिमया: प्रतिपादा:-मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्रतिपादाः 'सौवर्णिकाः' सुवर्णमया: 'दादा' मूलपानाः, जाम्बूनदमवानि गात्राणि-ईपादीनि बसमया बनरअपूरिताः सन्धयः, नानामणिमये चिच्चे' इति चिनं नाम न्युनं वानमियर्थः, नानामणिमयं मयुतं-विशिष्टवानं रजलमयी नृली लोहिताश्मयानि 'विब्बो- यणा' इति उपधानकानि, आह च मूलटीकाकार:-विबोयणा-उपधानकानि उच्यन्त" इनि, तपनीयमय्यो गण्डोपधानकाः ।। तिपत्ती मनुष्या० माणवकस्तम्भदेवशयनीयव. उद्देशः २ सू०१२८ दीप अनुक्रम [१७६] % ॥२२१॥ Jnts अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~472~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy