SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३८] दीप अनुक्रम [१७६] से णं देवसयणिज्जे' इत्यादि, तद् देवशयनीयं 'सालिङ्गनवर्तिक' सह आलिङ्गनवा -दारीरप्रमाणेनोपधानेन यद् तत्तथा 'उ-11 भओवियोयणे' इति उभयतः--उभौ-शिरोऽन्तपादान्ताबाश्रिय विनोयो-उपधाने यत्र तद् उभयतोवियोवणं 'दुह तो उन्नते' इति । उभयत उन्नत माझेणयगंभीरे' इति, मध्ये च ननं निम्न त्वाद् गम्भीरं च महत्वात् नतगम्भीर गङ्गापुलिनपालुकाया अबदालो-विवलनं पाहादिन्यासेऽयोगमन मिति भावः तेन 'सालिसए' इति सशकं गङ्गापुलिनचालुकाबदालमर्श तथा 'ओयविय' इति विशिष्ट परिकर्मितं क्षौम-कार्पासिकं दुकलं-वयं तदेव पटु ओय विपक्षीमढुकूलपट्टः स पहिलादनं-आच्छादनं यस्य सत्तधा. 'आईणगरू-14 रायबरनवणीयतुलफासे' इति प्राग्वत् , 'रमुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुसंवृतम् , अन एक सुरम्यं 'पासाइए' इत्यादि | पदचतुष्टयं प्राग्वन ।। 'तस्स णमित्यादि. तस्य देवशयनीयम् उत्तरपूर्वम्यां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं वाहल्येन 'सत्रमणिमयी अच्छा' इत्यादि प्राग्वत् ॥ 'तीसे णमित्यादि. तस्या मणिपीठिकाया उपरि अत्र क्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं च वर्णकञ्च महेन्द्रवजवक्तव्यः । 'तस्स णमित्यादि, तस्य क्षुल्लकस्य महेन्द्रध्वजस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धी महान एकचोप्पालो नाम 'प्रहरणकोशः' प्रहरणस्थानं प्रज्ञानं, किंविशिष्टमित्याहसिचाइरामए अच्छे जाव पडिरूवे' इति सावत् ।। 'तत्य णमित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे यहूनि परिधरजप्रमुहखाणि प्रहरणरत्नानि संक्षिप्रानि तिष्ठन्ति, कथम्भूनानीयत आह-उज्जवलानि-निर्मलानि सुनिशितानि-अतितेजितानि अत एव तीक्ष्णधाराणि प्रासादीवानीत्यादि प्राग्वत ।। 'तीसे गं सभाए' इत्यादि. तस्याः सुधर्मायाः सभाया उपरि बहून्यष्टावष्टौ मङ्गलकानि, इत्यादि सर्व प्राग्वत्तावक्तव्यं यावदहवः सहस्रपत्रहस्तकाः सर्वरन्नमया अच्छा यावरप्रतिरूपाः ॥ 2- 4 भाग जीवाजीवाभिगम -उवंगसूत्र [३/१] मूलं एवं मलयगिरिसूरिजी रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी M.Com., M.Ed., Ph.D., श्रुतमहर्षि) । ~473~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy