________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
%
%
%
प्रत सूत्रांक [१३८]
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
%
३ प्रतिपत्ती मनुष्या० |माणवकस्तम्भदेवशयनीयव. उद्देशः २
-
॥२३॥
-TE
सू०१३८
दीप अनुक्रम [१७६]
यसिक्कएस बहवे वइरामया गोलबद्दसमुन्गका पण्णता, तेसु णं बहरामएसु गोलबद्दसमुग्गएम यहवे जिणसकहाओ संनिक्वित्ताओ चिटुंति, जाओ गं विजयस्स देवस्स अण्णसिं च पहणं वाणमंतराणं देवाण य देवीण य अवणिजाओ वंदणिजाओ पूयणिजाओ सकारणिजाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिजाओ। माणवस्स णं चेतियखभस्स उबरिं अट्ठमंगलगा झया छत्तातिउत्ता ॥ तस्स णं माणवकस्ल चेतियखंभस्स पुरच्छिमेणं एस्थ णं एगा महामणिपेढिया पं०, माणं मणिपेटिया दो जोषणाई आयामविखंभेणं जोयणं वाहल्लेणं सबमणिमई जाव पडिरूवा। तीसे णं भणिढियाए उपि एत्थ ण एगे महं सीहासणे पण्णत्ते, सीहासणवपणओ॥ तस्स णं माणवगस्स चंतियखंभस्स पचत्थिमेणं एत्थ णं एगा महं मणिपेरिया पं० जोयणं आयामविक्खंभेणं अद्धजोयणं पाहल्लेणं सय्यमणिमती अच्छा ।। तीस पं मणिपेढियाए उपि एत्थ णं एगे महं देवसयणिज्जे पण्णते, तस्स णं देवसयणिजस्स अयमेयारूवे वण्णावास पण्णते, तंजहा-नाणामणिमया पडिपादा सोवणिया पादा नाणामणिमया पायसीसा जंबूणयमयाई गत्ताई वइरामया संधी णाणामणिमते चिचे रइयामता तृली लोहियक्खमया विन्योयणा तवणिजमती गंडोवहाणिया, सेण देवसयणिजे उभओ थियोयणे दुहओ उण्णए मस्रणयगंभीरे सालिंगणवट्टीए गंगापुलिणवालुउद्दालसालिसए ओतवितखो
AKE
---
--
॥२३०॥
R
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- द्वीप-समुद्राधिकार एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~470~