SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३७] 44 विनषण्टेन च परिक्षिताः, तासां च नन्दापुष्करिणीनां विदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां च वर्णन सोरणवर्णनं च प्रा ग्बत् ॥ 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायां पड़ (मनो) गुलिकासहस्राणि प्रज्ञापानि, तद्यथा-द्वे सहने पूर्वस्वा | दिशि द्वे पश्चिमायामेकं सहस्र दक्षिणस्यामेकमुत्तरस्यामिति, एतासु च फलकनागदन्तकमाल्यदामवर्णनं प्राग्वत् ।। 'सभाए णं सुह-/ म्माए' इत्यादि, सभायां सुधर्मायां षड् गोमानसिका:-शय्यारूपाः स्थानविशेषास्तासां सहस्राणि प्रशतानि, तद्यथा-वे सहसे पूर्वस्यां | दिशि द्वे पश्चिमायामेकं दक्षिणस्यामेकमुत्तरस्यामिति, तास्वपि फलकवर्णनं नागदन्तवर्णनं धूपचटिकावर्णनं च विजयद्वारबन् । 'सभाए| *णं सुहम्माए' इत्यादि उहोकवर्णनं 'सभाए णं मुहम्माए' इत्यादि भूमिभागवर्णनं च प्राग्वन् । तस्स णं थहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्य णं एगा महं मणिपीडिया पण्णत्ता, सा णं मणिपीढिया दो जोयणाई आयामविश्वंभेणं जोयणं थाहल्लेणं सम्वमणिमता ॥ तीसे गं मणिपीदियाए उपि एत्थ णं माणवए णाम चेइयग्वंभे पपणत्ते अट्ठमाई जोषणाई उई उनसेणं अडकोसं उब्वेहेणं अद्धकोसं विश्वंभेणं छकोडीए छलंसे छविग्गहिते वइरामयवद्दलदृसंठिते, एवं जहा महिंदज्झयस्स वणओ जाव पासातीए ॥ तस्स णं माणवकस्स चेतियखभस्स उरि छकोसे ओगाहित्ता हेहावि छक्कोसे वजेत्ता मज्झे अद्धपंचमेसु जोयणेसु एस्थ णं बहवे सुवण्णरुप्पमया फलगा पं०, तेसु णं सुवण्णरूप्पमएसु फलएसु बहये वइरामया णागर्दता पण्णत्ता, तेसु णं बहरामएसु नागदंतरसु बहवे रययामता सिकगा पण्णत्ता ॥ तेसु णं रपयाम र दीप अनुक्रम [१७५] 82%---- 4X4%9-06-0-0-165*4 % ~469~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy