SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३७] दीप श्रीजीवा- तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत्तावक्तव्यं यावद्यः सहस्रपत्रहस्तकाः सर्वरत्न- प्रतिपत्ती जीवाभि मया यावत्प्रतिरूपका इति ।। 'तेसि ण'मित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येक प्रत्येक मणिपीठिकाः प्रज्ञप्ताः, ताश्व मणिपीठिका मनुष्या० मलयगि-18 योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वासना मणिमय्यः, अच्छा इत्यादि प्राग्वत् ।। 'तासि णमित्यादि, तासां मणिपी- | सुधर्मारीयावृत्तिः है| ठिकानामुपरि प्रत्येक प्रत्येक महेन्द्रध्वजः प्रज्ञप्तः, ते च महेन्द्रध्वजा 'अर्द्धाष्टमानि' सार्दानि सप्त योजनान्यूईमुस्लेन, अर्द्धकोश- सभाव० धनु:सहस्रप्रमाणमुद्वेधेन, अर्द्धकोश-धनु:सहस्रप्रमाणं 'विष्कम्भेन' विस्तारेण, 'वइरामयवट्टलहसंठियसुसिलिङपरिघट्टमहसुपइडिया' उद्देशः२ ॥२२९॥ | इति बज़मया-वजरत्नमया: तथा वृत्त-वर्तुलं लटुं-मनोहं संस्थितं-संस्थानं येषां ते वृत्तलष्टसंस्थिताः, तथा सुनिष्टा यथा भवन्ति एवं सू०१३७ परिघृष्टा इव खरशानया पाषाणप्रतिमेव सुनिष्टपरिपृष्टाः मृष्टाः सुकुमारशानया पाषाणप्रतिमेव सुप्रतिष्ठिता मनागप्यचलनात् 'अणे-| गवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामा' अनेकवरैः-प्रधानैः पञ्चवर्णैः कुडभीसहरः-लघुपताकासहसैः परिमण्डिताः सतोऽभिरामा अनेकवरपञ्चवर्णकुडभीसहस्रपरिमण्डिताभिरामा: 'वाउद्धयविजयवेजयंतीपडागा छत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा पासाईया जाव पडिरूवा' इति प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां महेन्द्रध्वजानामुपरि अपावष्टौ मङ्गल-14 कानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत् सर्व वक्तव्यं यावद्यः सहसपत्रकहतका इति ।। 'तेसि णमित्यादि, तेषां महेन्द्रध्वजानां पुरत: प्रत्येकं प्रत्येक 'नन्दा' नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, 'अर्द्धत्रयोदश' सार्दानि द्वादश योजनानि आयामेन, पद योजनानि सक्रोशानि विष्कम्भेन, दश योजनान्युवेधेन-उण्डलेन, 'अच्छाओ सहाओ रययमयकूडाओ' इत्यादि वर्णनं जगत्युपरि- ॥२२९ ॥ पुष्करिणीवभिरवशेष वक्तव्यं यावन् 'पासाईयाओ उद्गरसेणं पन्नताओं' ताश्च नन्दापुष्करिण्यः प्रत्येक २ पावरवेदिकया प्रत्येक.२|| 8494 अनुक्रम [१७५] 9425 अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- द्वीप-समुद्राधिकार -समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~468~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy