________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक
[१३७]
दीप
धारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्ता-रक्तवर्णा मृदबो-मनोज्ञाः सुकुमारा:-सुकुमारस्पी ये प्रवाला-ईपदुम्मीलितपत्रभाषाः पहवा:-संजातपरिपूर्णप्रथमपत्रभावरूपा बरारा:-प्रथममुद्भिद्यमाना अडरास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमार-1 प्रवालपल्लबारधराः, कचित्पाठः 'जंबूणयरत्तमध्यसुकुमालकोमलपवालपबङ्करग्गसिहरा' तत्र जाम्बूनदानि रक्तानि मृदूनि-अकठिनानि सुकुमाराणि-अकर्कशस्पर्शानि कोमलानि-मनोज्ञानि प्रवालपल्याङ्कुरा:-यथोदितस्वरूपा अप्रशिखराणि च येषां ते तथा 'विचित्तमणिरयणसुरभिकुसुमफलभरेण नमियसाला विचित्रमणिरत्नानि-विचित्रमणिरत्नमयानि यानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता-नाम प्राहिताः शाला:--शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, तथा सतीशोभना प्रभा-कान्तिर्येषां ते सत्प्रभाः, सह उद्द्योतेन वर्तन्ते मगिरजानामुद्द्योतभावात् सोयोताः, अधिक-अतिशयेन नयनमनोनिवृतिकरा:, अमृतरससमरसानि फलानि येषां ते अमृतरससमकला: पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ।। 'ते ण चेह-| यरुक्खा' इत्यादि, ते चैत्यवृक्षा अन्यैर्बहुभितिलकलवङ्गत्रोपगशिरीपसप्तपर्णदधिपर्णलोधवचन्दननीपकुटजकदम्बपनसतालतमा| लप्रियालप्रियङ्गपारापतराजवृक्षनन्दिवृक्षः सर्वतः समन्तात्संपरिक्षिताः ॥ 'ते णं तिलगा' इत्यादि, ते तिलका यावन्नन्दिवृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वत्तावद्वक्तव्यं यावदनेकशकटरथयानशिविकास्यन्दमानिकाप्रतिमोचनासुरभ्या इति ।। 'ते णं तिलगा' इत्यादि, ते तिलका यावन्नन्दिपक्षा अन्याभिर्वहुभिः पद्मलताभिन गलताभिरशोकलताभिश्चम्पकलताभिधूतलताभिर्वनलताभिर्वासन्तिकालताभिरतिमुक्तकलताभिः कुन्दलताभिः श्यामलताभिः सर्वतः समन्तात्संपरिक्षिप्ताः, ताओ णं पउमलयाओ जाव सा-/ मलयाओ निचं कुसुमियाभो' इत्यादिलतावर्णनं वावद्वक्तव्यं यावत् 'पडिरूबाओं' इति, व्याख्या चास्य पूर्ववत् ।। 'तेसि 'मित्यादि,
अनुक्रम [१७५]
*
.
जीच०३९
~467~