SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३७] प्रतिपनी मनुष्या० समावर्णन सू०१३७ दीप अनुक्रम [१७५] श्रीजीवा- दातासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एककप्रतिमाभावेन चतसो जिनप्रतिमा जिनोत्सेधः-स्कर्पतः पञ्च धनु:- तासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एक जीवाभि० शतानि जघन्यतः सप्त हस्ता:, इह तु पञ्च धनुःशतानि संभाव्यन्ते, 'पलियंकनिसन्नाओ' इति पर्यङ्कासननिषण्णाः स्तूपाभिमुख्य- मलयगि ४ स्तिष्ठन्ति, तद्यथा-पमा बर्द्धमाना चन्द्रानना वारिपेणा ।। 'तेसि णमित्यादि, तेषां चैत्यस्तूपानां पुरत: प्रत्येक प्रत्येक मणिपीठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं वाहत्येन सर्वोत्मना मणिमय्यः अच्छा इत्यादि प्रापत तासां च मणिपीठिकानामुपरि प्रत्येक प्रत्येक चैत्यवृक्षाः प्राप्ताः । ते चैत्यवृक्षा अष्टौ योजनान्यूद्धमुरुत्वेन अयोजनमुत्सेधेन उण्डत्वेन ॥२२८॥ योजने उच्चस्त्वेन स्कन्धः स एवाई योजनं विष्कम्भेन यावद्वहुमध्यदेशभागे जद्धी विनिर्गता शाखा सा विडिमा सा पड़ योजनान्यूद्ध मुञ्चैस्त्वेन, साऽपि चाई योजनं विष्कम्भेन, सर्वाग्रेण सातिरेकाण्यष्टौ योजनानि प्रज्ञमः । तेषां च चैत्यपृक्षाणामयमेतद्पो वर्णावासः ग्रामः, तद्यथा-'वइरामया मूला रययसुपइडिया विडिमा' वाणि--वरत्नमयानि मूलानि येषां ते पत्रमूलाः, तथा रजता रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे अर्द्ध विनिर्गता शाखा येपां ते रजतसुप्रतिष्ठितविडिमा, ततः पूर्वपदेन कर्मधारयससमासः, 'रिहमयकंदवेरुलियरुचिरखंधी' रिखमयो-रिष्ठरत्रमयः कन्दो येषां ते रिठरत्नमयकन्दाः, तथा वैडूर्यो-वैडूर्यरत्रमयो रुचिर: स्कन्धो येषां ते तथा, तत: पूर्वपदेन कर्मधारयसमासः, 'सुजायवरजायरूवपढमगविसालसाला मुजातं-मूलद्रव्यशुद्धं वरं--प्रधानं| | बज्जातरूपं तदात्मका प्रथमका-मूलभूता विशाला शाला-शाखा येषां ते सुजातवर जातरूपप्रथमकविशालशाला: 'नानामणिरयणविवि-118 हसाप्पसाहबेरुलियपत्ततवणिज्जपत्तवेंटा' नानामणिरत्नानां नानामणिरजालिका विविधा: शाखा: प्रशाखाश्च येषां ते तथा, वैडूर्याणि- वैडूर्यमयानि पत्राणि येषां ते तथा, तथा तपनीयानि-तपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत्पदद्वयपदद्वयमीलनेन कर्म KAR २२० IN X rayam सा अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार -समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~466~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy