SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३७] दीप मासुधर्मासभाया अपि द्रष्टव्यम् ॥ 'तेसि णमित्यादि, तेषां मुखमण्डपानां पुरत: प्रत्येकं २ प्रेक्षागृहमण्डपः प्रज्ञप्तः, तेऽपि च प्रेक्षागृह मण्डपा अर्बत्रयोदश योजनान्यायामेन, सकोशानि धड़ योजनानि विष्कम्भेन, सातिरेके वे योजने कई मुजैस्पेन, प्रेक्षागृहगण्डपानां च भूमिभागवर्णनं पूर्ववत्तावद्वाक्यं यावन्मणीनां स्पर्शः।। तेसि णमित्यादि, तेषां च यहुसमरमणीयानां भूमिभागागा बहुमध्यदेशभागे। प्रत्येक प्रत्येक बनमयः 'अक्षपाटक: चतुरस्राकारः प्रज्ञप्तः, तेषां चाक्षपाटकानां बहुमध्यदेशभागे प्रत्येक प्रत्येक मणिपीठिकाः प्रायाः, ताश्च मणिपीठिका योजनमेकमायामविच्कम्भाभ्यामईयोजनं वाहत्येन 'सब्वमणिमईओ' इति सर्वासना मणिमय्यः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ।। 'तासि णमित्यादि, तासां मणिपीठिकानामुपरि प्रत्येक प्रत्येक सिंहासन प्रज्ञतं, तेषां च सिंहासनाना। वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेषां च प्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञप्तानि, कृष्णचामरध्वजादि | च प्राग्वद्वक्तव्यम् ॥ 'तेसि ण मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रशताः, ताश्च मणिपीठिका: - | त्येक द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनगेकं बाहल्येन सर्वात्मना मणिमय्यः अच्छा इत्यादि प्राग्यन् ॥ 'तासि जमित्यादि। | तासां मणिपीठिकानामुपरि प्रत्येक प्रत्येक चैत्यस्तूपाः प्रज्ञताः, ते च चैत्यस्तूपाः सातिरेके द्वे योजने ऊर्द्धमुस्त्वेन द्वे योजने आया- II भविष्कम्भाभ्यां शाकुन्ददकरजोऽमृतमथितफेनपुसंनिकाशा: सर्वात्मना रनमया अच्छाः लक्ष्णा इत्यादि प्राग्वन् ॥ 'तेसि ण'मित्यादि, नेषां चैत्यस्तूपानामुपरि अष्टावष्टौ मङ्गलकानि यहवः कृष्णचामरयजा इत्यादि प्राग्वत् ॥ 'तेसि णमित्यादि, तेषां चैत्यस्तूपानां प्रत्येक प्रत्येक 'चतुर्दिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीठिकाः प्राप्ताः, ताश्च मणिपीठिका योजनमायामविष्कम्भाभ्याम योजनं वाहल्येन सर्वासना मणिमय्य: अच्छा इत्यादि प्राग्वत् ।। 'तासि णमित्यादि, अनुक्रम [१७५] ॐ ~465
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy