________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१३७]
श्रीजीवा- जीवाभि मलयाग- रीयावृत्तिः ॥२२७॥
दीप
मालदामकलावा' इति आ-अवा अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊ सक्त उत्सक्त:-जहोचतले उपरिसंवद्ध इत्यर्थः, ३ प्रतिपत्ती विपुलो-विस्तीर्ण: वृत्तो-वर्तुल: 'वग्धारिय' इति प्रलम्बितो माल्यदामकलाप:-पुष्पमालासमूहो यस्यां सा आसक्तोत्सतविपुलवृत्तव- मनुष्या० पारितमाल्यदामकलापा, तथा पञ्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेन-भितेन पुष्पपुजलक्षणेनोपचारेण-पूजया कलिला प- सभावर्णनं चवर्णसरससुरभिमुक्तपुष्पपुजोपचारकलिता 'कालागुरुपवर कुन्दुरुकतुरुकधूवमघमतगंधुदुयाभिरामा सुगंधवरगंधगंधिया गंधवटि- उद्देशः२ भूया' इति प्राग्वन् , 'अच्छरगणसंघसंविकिण्णा' इति अप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग-रमणीयतया विकीर्णा-याता सू०१३७ |'दिन्बतुडियसहसंपणादिया' इति दिव्यानां त्रुटिताना-आतोद्यानां वेणुवीणामुनादीनां ये शब्दात: सम्यक्-श्रोत्रमनोहारितया | प्रकर्षेण नादिता-शब्दवती दिव्यत्रुटितसंप्रणादिता 'अच्छा सहा जाव पहिरूबा' इति प्राम्बत् ।। 'तीसे गं सभाए णमित्यादि, सभायाः सुधर्माया: 'त्रिवि शि' तिसपु विक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि प्रज्ञप्तानि, सयथा-एक पूर्व स्वामेकं दक्षि-15 गस्यामेकमुत्तरभ्याम् ।। 'ते णं दारा' इत्यादि, तानि द्वाराणि प्रत्येकं प्रत्येक वे द्वे योजने कई मुञ्चैस्वेन योजनमेकं विष्कम्भेन 'ताव | इयं चेवेति योजनमेकं प्रवेशेन 'सेवा बरकणगथूमियागा' इत्यादि प्रागुक्तं द्वारवर्णनं तदेतावद्भक्तव्यं यावद्धनमाला इति ॥ 'तेसि णमित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येक मुखगण्डपः प्रज्ञमः, ते च मुखमण्डपा अर्द्धत्रयोदश योजनानि आयामेन, पड् योजनानि सक्रोशानि विष्कम्भेन, सातिरेके द्वे योजने कई मुञ्चैस्त्वेन, एतेषामपि 'अणेगखंभसयसन्निविट्टा' इत्यादि वर्णनं सुधर्मायाः सभाया इब निरवशेष द्रष्टव्यं, तेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनं च यावन्मणीना स्पर्शः प्राग्वन् । 'तेसि
१ ॥२२७॥ ण मित्यादि, तेषां मुखमण्डपानामुपरि अष्टावष्टौ मङ्गलकानि-खस्तिकादीनि प्रशतानि, तान्येवाह-तंजहे'त्यादि, एतच विशेषणं
अनुक्रम [१७५]
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते- द्वीप-समुद्राधिकार -समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- २' अत्र २ इति निरर्थकम्
~464~