________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
8.
%
प्रत सूत्रांक
-
[१३७]
दीप
करत्नानि खचितानि यत्र स नानागणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात, नानागणिकनकरत्नखचितः उ-151 दावलो-निर्मलो बहुसम:-अत्यन्तसमः सुविभक्तो निचितो-निविडो रमणीयश्च भूमिभागो यस्यां सा नानामणिकनकरत्नखचितोज्न
लबहुसगसुविभक्त (निचितरमणीय) भूमिभागा ईहामिगउसहतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ता' इति तथा स्तम्भोद्गतया-स्तम्भोपरिवर्तिन्या वनवेदिकया-वचरत्नमय्या येदिकया परिगता सती याऽभिरामा सम्भोगत-16 वनवेदिकापरिगताभिरामा विज्ञाहर जमलजुगलजंतजुत्ताविध अविसहस्समालणीया रूवगसहस्सकलिबा मिसमाणा मिम्भिसमाणा चक्खुल्लोयणलेसा सुहफासा सस्सिरीयरूवा' इति प्राग्वन् 'कंचणमणिरयणथूभियागा' इति काञ्चनमणिरजानां स्तूपिका-शिखरं यस्याः |
सा काभानमणिरजस्तूपिकाका 'नाणाबिहपंचवण्णघंटापडागपरिमंडियगसिहरा' नानाविधाभिः-नानाप्रकाराभिः पञ्चवर्णाभिर्घण्टाभिः | लापताकाभिश्च परि-सामन्त्येन मण्डितमपशिखरं यस्याः सा नानाविधपश्चवर्णघण्टाचताकापरिमण्डितायशिखरा 'धवला' श्वेता मरीचिकवचं-किरणजालपरिक्षेपं विनिर्मुश्चन्ती 'लाउल्लोइयमहिया' इति लाइयं नाम यद् भूमेोमयादिना उपलेपनम् उल्लोइयं-कुव्यानां मालस्य च सेटिका विभिः संमृष्टीकरणं लाउल्लोइयं वाभ्यामिव महिता-पूजिता लाउलोइयम हिता, तथा गोशीर्षेण-गोशीर्ष-| नामचन्दनेन सरसरक्तचन्दनेन दईरेण-पहलेन चपेटाकारण या दत्ताः पञ्चाङ्गुलयस्तला-हस्तका यत्र सा गोशीर्षकसरसरतचन्दनद-1 दरदत्तपमाङ्गुलितला, तथा उपचिता-निवेशिता बन्दनकलशा-मङ्गलकलशा वस्था सा उपचितवन्दनकळशा 'चंदणघडकयतो | रणपडिदुवारदेसभागा' इति चन्दनवटैः-चन्दनकलशैः सुकृतानि-मुटु कृतानि शोभनानीति तात्पर्यार्थः यानि तोरणानि तानि चन्दनघटमुकतानि तोरणानि प्रतिद्वारदेशभागे यस्यां सा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागा, तथा 'आसत्तोसत्तववग्धारिय
-
अनुक्रम [१७५]
--
--
-
~463~