________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
रु
प
प्रत सूत्रांक [१३६]
--
दीप अनुक्रम [१७४]
विश्व एफैकस्यां दिशि एकैकभावेन चत्वारि त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रजातानि, विसोपानवर्णकः |
पूर्ववद्वक्तव्यः, तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येक प्रत्येक तोरणं प्रज्ञप्तं, तेषां च तोरणानां वर्णनं प्राग्वद्वक्तव्यम् ।। 'तस्स | ४णमियादि, तस्य' उपकारिकालयनस्य उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'से जहानाभए' इत्यादि भूमिभागवर्णनं प्राग्व
तावद्वालयं यावन्मणीनां स्पर्शः, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽन्न महानेको मूलप्रासादावतंसकः प्रज्ञप्तः, स च द्वापष्टियोजनानि अर्थ 'प योजनमूडमुच्चस्त्वेन, एकत्रिंशतं योजनानि कोशं चायागविष्कम्भाभ्याम , 'अन्भुम्गयमूसियपहसिया-1 विवेत्यादि, तस्य वर्णनं मध्ये भूमिभागवर्णनं सिंहासनबर्णनं शेषाणि च भद्रासनानि तत्परिवारभूनानि विजयद्वारबहि:स्थितप्रासादबद्भावनीयानि ।। 'तस्स 'मित्यादि, तस्य मूलप्रासादावतंसकस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीठिका प्राप्ता, सा चैक योजनमायामविष्कम्भाभ्यामईयोजन बाहल्येन मवमणिमयी' इति सर्वात्मना मणिमयी 'अच्छा सहा' इत्यादि विशेषणकदम्यक प्राग्वत् ॥ 'तीसे णमित्यादि, तम्या मणिपीठिकाया उपरि अत्र महदेक सिंहासनं प्रज्ञान, तस्य च सिंहासनस्य परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि ।। से णमित्यादि, स च मूलपासादावतंस कोऽन्यैश्चतुभिर्मूलप्रासादावतंसकैस्तदशिवप्रमाणमात्रै:-भूलपासादावतंसकाोश्चत्वप्रमाणैः सर्वतः समन्तात्संपरिक्षितः, तदोषत्वप्रमाणमेव दर्शयति-एकत्रिंशतं योजनानि क्रोशं चैकमूर्द्धमुस्खेन, पश्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान आयामविष्कम्माभ्यां, सेपामपि 'अभुग्गयमूसियपह सियाविधे'त्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनगुल्लोकवर्णनं च प्राग्वन् । 'तेसि णमित्यादि, तेषां प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं | सिंहासन प्रज्ञप्तं, तेषां च सिंहासनानां वर्णनं प्राग्वत् , नवरमन सिंहासनानां शेषाणि परिवारभूतानि न वक्तव्यानि ॥ 'ते णं पासा
।
-------
--
-
~455~