________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्ति:)
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१३६]
प्रतिपत्ती मनुष्या० सभावर्णनं उद्देशः२ सू०१३६
दीप अनुक्रम [१७४]
श्रीजीवा- यवडेंसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोचलप्रमाणमात्रै:-मूलपासादावतंसकपरिवारभूतप्रासादाव- जीवाभि.1 तंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादापेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिताः, तदोषत्वप्रमाणमेव दर्शयति मलयगि- 161-'ते णमित्यादि, ते प्रासादावतंसकाः पञ्चदश योजनानि अर्द्धतृतीयांश्न क्रोशान ऊर्द्ध मुस्त्वेन देशोनानि अष्टौ योजनानि आया- रीयावृत्तिः समविष्कम्भाभ्यां, सूत्रे च 'आवामविखंभेणंति एकवचनं समाहारविवक्षणान् , एवमन्यत्रापि भावनीयम् , एतेषामपि 'अब्भुग्गयमू- ।। २२३॥
सिये'त्यादि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च प्राग्वत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम् ॥
ते णमित्यादि, सेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादांवतंसकैतदद्धचिप्रमाणमात्रैः-अनन्तरोक्तशसादावतंसका चलप्रमाणेदिलासादापेक्षयाऽष्टभागमात्रप्रमाणैरित्यर्थः सर्वतः समन्तात्संपरिक्षिप्ताः, तदेव तदद्धचित्तप्रमाणमात्रमुपदर्शयति-ते ण'मित्यादि,
ते प्रासादावतंसका देशोनानि अष्टी योजनानि ऊर्द्धमुजैस्वेन देशोनानि चत्वारि योजनान्यायामविष्कम्भाभ्यां तेषामपि 'अन्नग्गयमू
सियपहलियाविवेत्यादि स्वरूपादिवर्णनमनन्तरमासादावतंसकवन् ।। (एतयोः सूत्रयोर्मूल पाठो न दृश्यते) ते णमित्यादि, तेऽपि च प्रासादादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदचिखप्रमागमात्रै:-अनन्तरोक्तप्रासादावतंसकाद्धचिलप्रमाणमात्रैर्मूलपासादावसंसकापेक्षया
पोडशभागप्रमाणमात्ररित्यर्थः सर्वतः समन्ततः संपरिक्षिमाः, तोचलप्रमाणमेव दर्शयति-'ते णमित्यादि, ते प्रासादावतंसका देशोनानि चत्वारि योजनान्यूर्द्ध मुचैस्त्वेन देशोने द्वे योजने आयामविष्कम्भाभ्यां नेपामपि स्वरूपवर्णनं मध्येभूमिभागवर्णनमुल्लोकवर्णनं सिंहासनवर्णनं च परिवारवर्जितं प्राग्वन् , तदेवं चतस्रः प्रासादावतलकपरिपाट्यो भवन्ति, कचित्तिा एव दृश्यन्ते न चौँ ।
--
॥२२३॥
rimary
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~456~