SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४] उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रतिपक्षी मनुष्या० प्रत सूत्रांक [१३६] धिक उद्देशः२ सू०१३६ दीप अनुक्रम [१७४] श्रीजीया भावा' इतिपरिपहः पल्योपमस्थितिका: परिवसन्ति, तथधा-'असोए' इत्यादि, अशोकपनेऽशोकः सप्तपर्णवने सप्तपर्णः चम्पकवने जीवाभि चम्पक: चूतवने चूत: ।। 'तेसि ण'मि(तत्थ ण ते इ) त्यादि, ते अशोकादयो देवास्तस्य बनखण्डस्य स्वस्व प्रासादावर्तसकस, सूत्रे मलयगि- बहुवचनं प्राकृतत्वात् , प्राकृते हि वचनव्यत्ययो भवतीति, स्वेषां स्वेषां सामानिकसहस्राणां स्वास स्वासामग्रमहिषीणां सपरिवाराणां स्वास रीयावत्तिःत स्वासां पर्षदा खेपां खेषामनीकानां (अनीकाधिपतीनां) स्वेषां वेषागालरक्षकाणाम् आहेवचं पोरंवच मित्यादि प्राग्यन् ।। 'विजयाए ण मित्यादि, विजयाया राजधान्या अन्तर्वहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य से जहानामए आलिंगपुक्खरेइ वा इत्यादि वर्णनं प्राग्वत् ॥२२२॥ निरवशेष ताबद्वक्तव्यं यावन्मणीनो स्पर्शः, तस्य च बहुसभरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अन्न महद् एकमुपकारिका लयनं प्रशतं, राजधानीस्वामिसत्कप्रासादावतंसकादीन उपकरोति-उपष्टनातीत्युपकारिका-राजधानीस्वामिसत्कप्रासादावतंसकादीनां आपीठिका, अन्यत्र त्वियमुपकार्योपकारकेति प्रसिद्धा, उक्तञ्च-गृहस्थानं स्मृतं राज्ञागुपकार्योपकारका" इति, उपकारिकालयनमिव ४ उपकारिकालयनं तद् द्वादश योजनशतानि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्या, त्रीणि योजनसहस्राणि सप्त योजनशतानि पञ्चनवतानि-पञ्चनवत्यधिकानि किश्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञाप्तानि, परिक्षेपपरिमाणं चेदं प्रागुक्तकरणवशात्स्वयमानेतव्यम् , अर्द्धकोशं-धनुःसहस्रपरिमाणं वाहल्येन 'सव्यजंवूणयामए' इति सामना जाम्बूनदमयम् , 'अच्छे इत्यादि विशेषणजातं प्राग्वत् ।। से ण'मित्यादि, 'तद्' उपकारिकालयनम् एकया पदावरवेदिकया तत्पृष्ठभाविन्या एकेन च वनपण्डेन 'सर्वतः सर्वासु दिक्षु 'समन्ततः सानरत्येन संपरिक्षितं, पदावरवेदिकावर्णको वनषण्डवर्णकः प्राग्वन्निरवशेषो वक्तव्यो यावत् 'तत्थ बहये वाणमंतरा देवा काय देवीको यासयंति सयंति जाव विहरति' इति ॥ 'तस्स णमित्यादि, तस्य उपकारिकालयनस्य 'चउदिसिं'ति चतुर्दिशि चतसृप MIL॥२२२॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम् ~454~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy