SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३६] kikik४% दीप अनुक्रम [१७४] हिंसगा अण्णेहिं चाहिं तदडुचत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सब्बतो समंता संपरिक्खित्ता । तेणं पासायवडिंसगा देमूणाई चत्तारि जोयणाई उई उच्चत्तेणं देसूणाई दो जोयणाई आयामविखंभेण अन्भुग्गयमृसिया भूमिभागा उल्लोया पउमासणाई उवरि मंगलगा झया छत्ताइच्छत्ता ।। (सू०१३६) विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्या: 'चउदिसिमिति चतस्रो दिशः समाहुताश्चतुर्दिक तस्मिन् चतुदिशि-चतसृषु दिक्षु पञ्च पञ्च योजनशतानि 'अवाहाए' इति वाधनं बाधा-आक्रमणं तस्यामवाधान्यां कृलेति गम्यते, अपान्तबारालेषु मुक्लेति भावः, चत्वारो वनखण्डाः प्रज्ञप्ताः, 'तद्यथें त्यादि, तानेव वनपण्डान् नामतो दिग्भेदतश्च दर्शयति, अशोकवृक्षप्रधान वनमशोकवनम् , एवं सप्तपर्णवनं चम्पकवनं चूतवनमपि भावनीयं, 'पुठवण असोगवण मित्यादिरूपा गाथा पाठसिद्धा (अन्न तुन)। 'ते। पण वणसंडा' इत्यादि, ते वनखण्डा: सातिरेकाणि द्वादश योजनसहस्राण्यायामेन पञ्च योजनशतानि विष्कम्भेन प्रत्येक प्रज्ञप्ताः प्रत्येक प्राकारपरिक्षिप्ताः, पुनः कथम्भूतास्ते वनषण्डाः ? इत्यादि पद्मबरबेदिकाबहिर्वनपण्डवत्ताबविशेषेण वक्तव्यं यावत् 'तत्व णं बहवे बाणमंतरा देवा य देवीओ य आसयंति जाब विहरंति' | 'तेसि णमित्यादि, तेषां वनपण्डानां बहुमध्यदेशभागे प्रत्येक प्रासादावतंसकाः प्राप्ताः, ते च प्रासादावतंसका द्वाषष्टियोजनान्यद्धयोजनं चोई मुजैस्लेन एकत्रिंशतं योजनानि कोशं च विष्कम्भेन 'अब्भुग्गयमूसियपहसियाविव' इत्यादि प्रासादावतंसकानां वर्णनं निरवशेष तावद्वक्तव्यं यावत्तन्त्र प्रत्येकं सिंहासनं सपरिवार । 'तत्व ण मित्यादि, तेपु वनपण्डेपु प्रत्येकमेकैकदेवभावेन चलारो देवा महर्द्विका यावत् 'महजुइया महायला महायसा महासोक्खा महाणु SA ~453~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy