________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
श्रीजीवाजीवाभि मलयगिरीयावृत्तिः
प्रत सूत्रांक [१३६]
-
प्रतिपत्ती मनुष्या वनपण्डा
घि उद्देशः२
॥२२१॥
-
-
दीप अनुक्रम [१७४]
&00%
लगा झया छसातिउत्ता ।। से णं पासायवडिंसए अण्णेहि चउहिं तदडुचत्तप्पमाणमेत्तेहिं पासायवसिएहिं सब्यतो समंता संपरिस्वित्ते, ते पां पासायवर्डिसगा एकतीसं जोयणाई कोसं च उई उच्चत्तेणं अद्धसोलसजोषणाई अदकोसं च आयामविक्खंभेणं अन्भुग्गत सहेव, तमिणं पासायचडिंसयाण अंतो बहुसमरमणिजा भूमिभागा उल्लोया ।तेसि गं बहुसमरमणिजाणं भूमिभागाणं यहुमजप्रदेसभाए पत्तेयं पत्तेयं सीहासणं पपणतं, वण्णओ, तेसिं परिवारभूता भद्दासणा पण्णता, तेसि णं अट्ठमंगलगा झया छत्तातिछत्ता ॥ ते णं पासायडिंसका अपणेहिं चाहिं चउहिं तददुपत्तप्पमाणमेत्तेहिं पासायवडेंसरहिं सब्बतो समंता संपरिक्खित्ता ।। ते णं पासायवसका अद्धसोलसजोयणाई अद्धकोसं च उई उच्चत्तेणं देमृणाई अह जोयणाई आयामयिक्खंभेणं अभुग्गय तहेव, तेसि पासायवडेंसगाणं अंतो बहुसमरमणिज्जा भूमिभागा उलोया, तेसि णं बहुसमरमणिजाणं भूमिभागाणं बहमझदेसभाए पत्तेयं पत्तेयं पउमासणा पनत्ता, तेसि णं पासायाणं अट्ठमंगलगा झया छत्तातिछत्ता ॥ ते णं पासायब.सगा अपणेहिं चउहिं तददुचत्तप्पमाणमेत्तेहिं पासायव.सएहिं सव्वतो समंता संपरिक्वित्ता ॥ ते णं पासायबडेसका देसूणाई अट्ट जोयणाई उई उच्चत्तेणं देसूणाईचत्सारि जोयणाई आयामविक्खंभेणं अभुग्गत भूमिभागा उल्लोया भद्दासणाई उवरिं मंगलगा झया छत्तातिछत्ता, ते णं पासायव
-
--
-
-
|२२१॥
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~452~