________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१३६]
CROSAXERCAtt
दीप अनुक्रम [१७४]
सत्त य पंचाणउते जोयणसते किंचिविसेसाहिए परिक्खेवेणं अद्धकोसं वाहल्लेणं सब्बर्जबूणतामतेणं अच्छे जाव पडिरूवे ॥ से णं एगाए पउमवरवेइयाए एगेणं वणसंडेणं सव्वतो समंता संपरिक्खित्ते पउमवरवेतियाए वण्णओ वणसंडवपणओ जाब विहरंति, से गं वणसंडे देसणाई दो जोयणाई चक्कवालबिक्वंभेणं ओवारियालयणसमपरिक्वेवणं ॥ तस्स णं ओवारियालयणस्स चउदिसि चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वपणओ, तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं पत्तेयं तोरणा पण्णत्ता छत्तातिछत्ता ॥ तस्स णं उवारियालयणस्स उपि बहुसमरमणिजे भूमिभागे पपणते जाव मणीहिं जबसोभिते मणिवण्णओ, गंधरसफासो, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं मूलपासायवडिंसए पण्णत्ते, से णं पासायवडिसए पावढि जोयणाई अदजोयणं च उड़े उच्चत्तेणं एकतीसं जोयणाई कोसं च आयामविक्रमेणं अन्भुग्गयमूसियप्पहसिते तहेव तस्स णं पासायवसिगस्स अंतो बहसमरमणिजे भूमिभागे पपणत्ते जाच मणिफासे उल्लोए ॥ तस्स गं बहसमरमणिजस्स भूमिभागस्स बहुमज्सदेसभागे एत्य णं एगा महं मणिपेढिया पन्नत्सा, सा च एग जोयणमायामधिक्खंभेणं अद्धजोयणं बाहल्लेणं सब्वमणिमई अच्छा सण्हा । तीसे णं मणिपेडियाए उरि एगे महं सीहासणे पन्नत्ते, एवं सीहासणवपणओ सपरिवारो, तस्स णं पासायडिंसगस्स उपि बहवे अमंग
kakk4%95-%25
~451~