________________
आगम
(१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
प्रत सूत्रांक [१३६]
--
४३ प्रतिपत्ती
मनुष्या० वनषण्डाधि०
| उद्देशः२
॥१२॥
सू०१३६
दीप
आसयंति सयंति चिट्ठति णिसीदति तुयति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिकताणं सुभाणं कम्मार्ण कडाणं कल्लाणं फलवित्तिविसेसं पञ्चणुभवमाणा विहरंति ॥ तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडिसगा पण्णता, ते णं पासायवर्डिसगा बावहिजोयणाई अड्जोयणं च उहूं उचसेणं एकतीसं जोयणाई कोसंच आयामविक्खंभेणं अन्भुग्गतमूसिया तहेव जाव अंतो बहुसमरमणिज्जा भूमिभागा पणत्ता उल्लोया पउमभत्तिचित्ता भाणियव्वा, तेसि णं पासायवडेंसगाणं बहमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पण्णत्ता वण्णावासो सपरिवारा, तेसि णं पासायवडिंसगाणं उपि वहये अट्ठमंगलगा झया छत्तातिछत्ता ॥ तत्थ णं चत्तारि देवा महिहीया जाव पलिओवमद्वितीया परिवसंति, तंजहा-असोए सत्तवपणे चंपए चूते ॥ तत्थ णं ते साणं साणं वणसंडाणं साणं साणं पासायवडेंसयाणं साणं साणं सामाणियाणं साणं साणं अग्गमहिसीणं साणं सार्ण परिसाणं साणं साणं आयरक्खदेवाणं आहेवचं जाब विहरति । विजयाए णं रायहाणीए अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते जाव पंचवपणेहिं मणीहिं उवसोभिए तणसहवितणे जाव देवा य देवीओ य आसयंति जाव विहरति । तस्स णं बहसमरमणिजस्स भूमिभागस्स बहुमझदेसभाए एत्थ णं एगे महं ओवरियालेणे पण्णत्ते पारस जोयणसयाई आयामक्खिंभेणं तिन्नि जोयणसहस्साई
अनुक्रम [१७४]
--MAC-ACC
का॥२२०॥
-
अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
~450~