________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः )
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
---
-
-
प्रत सूत्रांक [१३५]
-
दीप अनुक्रम [१७३]
%A5%25
'वातकरका' बातभृताः करका वातकरका जलशून्या इत्यर्थः, तदनन्तरं चित्रा रखकरण्डकास्ततो हरकण्ठा गजकण्ठा नरकण्ठाः, | उपलक्षणमेतत् किनकिंपुरुषमहोरगगन्धर्ववृषभकण्ठकाः क्रमेण वक्तव्याः, तदनन्तरं पुष्पादिचोयों वक्तव्यास्ततः पुष्पादिपटल कानि वतः सिंहासनानि तदनन्तरं छत्राणि ततश्चामराणि ततस्तैलादिसमुद्ग का वक्तव्यास्ततो ध्वजाः, तेषां च ध्वजानामिदं चरमसूत्रम्'एवामेव सपुत्वावरेणं विजयाए रायहागीए एगमेगंसि दारंसि असीयं असीयं के उसहस्सं भवतीति मक्खाय' तदनन्तरं भौमानि वक्तव्यानि, तत्सूत्रं साक्षादुपदर्शयति-'तेसि णं दाराण'मित्यादि, तेषां द्वाराणां पुरतः सप्तदश सप्तदश भौमानि प्रहप्तानि, तेषां च भौमाना भूमिभागा उल्लोकाश्च प्राग्यद्वक्तव्याः ॥ 'तेसि णं भोमाण मित्यादि, तेषां च भौमानां बहुमभ्यदेशभागे यानि नवमनवमानि भौमानि तेषां बहुमध्यदेशभागेषु प्रत्येकं विजयदेवयोग्यं (सिंहासनं यथा ) विजयद्वारपञ्चमभौमे किन्तु सपरिवार सिंहासनं वक्तव्यम् , अवशेषेषु च भौमेषु प्रत्येक सपरिवार सिंहासनं प्राप्तं, 'तेसि गं दाराणं उचरिमागारा सोलसबिहेहिं रयणेहिं उबसोभिता' इत्यादि प्राग्वत् ॥
विजयाए णं रायहाणीए चउहिसिं पंचजोयणसताई अबाहाए, एस्थ णं चत्तारि वणसंडा पपणत्ता, तंजहा-असोगवणे सत्सवण्णवणे चंपगवणे चूतवणे, पुरस्थिमेणं असोगवणे दाहिणे] सत्तवण्णवणे पञ्चत्थिमेणं चंपगवणे उत्तरेणं चूतवणे ॥ ते णं वणसंडा साइरेगाई दुवालस जोयणसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पण्णत्ता पत्तेयं पत्तेयं पागारपरिक्खित्ता किपहा किण्होभासा वणसंडवण्णओ भाणियब्वो जाच बहवे याणमंतरा देवा य देवीओ य
CA
%
3
~449~