________________
आगम
(१४)
प्रत
सूत्रांक
[१३५ ]
दीप
अनुक्रम [१७३]
[भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र - ३ / १ (मूलं + वृत्ति:)
प्रतिपत्ति: [३],
----- उद्देशक : [ ( द्वीप समुद्र)],
• मूलं [ १३५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१४] उपांगसूत्र- [३] "जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
श्रीजीवाजीवाभि० मलयगियावृत्तिः
॥ २१९ ॥
७
इत्यादि, तानि द्वाराणि प्रत्येकं द्वाषष्ट्रियोजनानि अर्द्धयोजनं चोर्द्धमुनैस्त्वेन, एकत्रिंशतं योजनानि क्रोशं च विष्कम्भतः, 'तावइयं चेव पवेसेणं' एतावदेव एकत्रिंशद् योजनानि कोशं चेत्यर्थः प्रवेशेन, 'सेया वरकणगथूभियागा' इत्यादि द्वारवर्णनं निरवशेषं ताव| द्वक्तव्यं यावद्वनमालावर्णनम् || 'तेसि णं दाराण'मित्यादि तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेधिकीभावेन 'द्विधातो' द्विप्रकारायां नैपेधिक्यां द्वौ द्वौ 'प्रकण्ठकौ' पीठविशेषौ प्रज्ञप्तौ ते च प्रकण्ठकाः प्रत्येकमेकत्रिशतं योजनानि कोशमेकं च आयासविष्कम्भाभ्यां पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान बाहल्येन 'सब्ववइरामया' इति सर्वाना ते प्रकण्ठका वज्ररत्नमयाः 'अच्छा सण्हा' इत्यादि विशेषणजातं प्राग्वत् ॥ 'तेसिं पगंठगाणमित्यादि तेषां प्रकण्टकानामुपरि प्रत्येकं 'प्रासादावतंसकः' प्रासादविशेषः प्रज्ञप्तः ॥ 'ते णं पासायवडेंसगा' इत्यादि ते प्रासादावतंसका एकत्रिशतं योजनानि कोशं चैकभूर्द्धमुचैस्त्वेन पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान आयामविष्कम्भाभ्यां तेषां च प्रासादानाम् 'अब्भुग्गयमूसियपहसियाविव' इत्यादि सामान्यतः खरूपवर्णनम् उल्लोकवर्णनं मध्यभूमिभागवर्णनं सिंहासनवर्णनं विजयदृष्यवर्णनं मुक्तादामोपवर्णनं च विजयद्वारवत् शेषमपि तोरणादिकं बिजयद्वारवदिमाभिर्वक्ष्यमाणाभिर्गाथाभिरनुगन्तव्यं, ता एव गाथा आह-'तोरणे'त्यादि गाथात्रयं, द्वारेषु प्रत्येकमेकैकस्यां नैपेधिक्यां द्वे द्वे तोरणे वक्तव्ये, ते षां च तोरणानामुपरि प्रत्येकमष्टावष्टौ मङ्गलकानि तेषां तोरणानामुपरि कृष्णचामरध्वजादयो ध्वजाः, तदनन्तरं तोरणानां पुरतः शालभजिकाः तदनन्तरं नागदन्तकास्तेषु च नागदन्तकेषु दामानि ततो हयसङ्घटादयः साटा वक्तव्याः ततो यपङ्कयादयः पङ्कयस्तदनन्तरं यत्रीच्यादयो बीथयस्ततो यमिथुनकादीनि मिथुनानि ततः पद्मलतादयो लताः ततः 'सोत्थिया' चतुर्दिकसौवस्तिका वक्त व्यास्ततो बन्दनकलशास्तदनन्तरं भृङ्गारकास्तत आदर्शकास्ततः स्थाठानि ततः पायस्तदनन्तरं सुप्रतिष्ठानि ततो मनोगुलिकास्तासु
For P&False Cly
~448~
प्रतिपत्ती
मनुष्या०
विजया
राजधानी
उद्देशः २
सू० १३५
अत्र मूल संपादने शिर्षक-स्थाने एका स्खलना वर्तते - द्वीप - समुद्राधिकारः एक एव वर्तते, तत् कारणात् उद्देश:- '२' अत्र २ इति निरर्थकम्
॥ २१९ ॥