________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
-
प्रत सूत्रांक [१३४]
--
दीप
'से केणढणं भंते! एवं चुच्चई' इत्यादि प्रशसूत्रं सुगर्म, भगवानाह-गोयमे सादि, गौतम ! विजयेद्वारे विजयो नाम, प्राकृतलादू अव्ययलाग नामशब्दात्परस टावचनस्य लोपस्ततोऽयमर्थ:-प्रवाहतोऽनादिकालसन्ततिपतितेन विजय इति नाना देवः | 'महद्धिकः' महती कद्धिः-भवनपरिवारादिका यस्यासौ महर्दिक: 'महाद्युतिकः' महती गतिः शरीरगता आभरणगता च यस्थासौ। महाधुतिकः, तथा महद् बलं-शारीरः प्राणो यस्य स महावलः, तथा महद् यश:-ख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या-प्रसिद्धियस्य स महेशाख्यः, अथवा ईशनमीशो भावे घप्रत्ययः ऐश्वर्यमित्यर्थः ईश ऐश्वर्य' इति वचनात् तत ईशनमैश्वर्य आत्मनः ख्याति अन्त-1 भूतण्यर्थतवा स्यापयति-प्रथयति यः स ईशाख्यः महांश्वासावीशाख्यश्च महेशाख्यः, कचिन् 'महासोक्खें' इति पाठस्तत्र महत् सौख्यं प्रभूतसद्वेयोदयवशाद् यस्य स महासौख्यः पल्योपमस्थितिक: परिवसति, स च तत्र चतुर्णी सामानिकसहस्राणां चतनृणामप्रमहिषीणां | सपरिवाराणां प्रत्येकमेकैकसहस्रसयपरिवारसहितानां तिसृणां अभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्घयाकानां पर्षदां सप्तानामनीकानां-हयानीकगजानीकरथानीकपदात्यनीकमहिपानीकगन्धर्वानीकनाट्यानीकरूपाणां समानामनीकाधिपतीनां घोडशानामामरक्षसहस्राणां विजयस्य द्वारस्य विजयाया राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च 'आहेवश्चंति आधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्म पतिः पुरपतिस्तस्य कर्म पौरपत्यं सर्वेषामोसरत्वमिति भावः, तथाप्रेसरखं नायकत्वमन्तरेणापि स्वनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव (स्यात्) ततो नायकत्वप्रतिपत्त्यर्थमाह--'स्वामित्वं खमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकल मित्यर्थः, तदपि च नायकलं कदाचित्पोषकत्वमन्तरेणापि भवति यथा हरिणवूधाधिपतेर्हरिणख लत आह-भर्तृत्व-पोषकलं 'शुन् धारणपोषणयोः'
अनुक्रम [१७२]]
जी०व०३७
~443~