SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक श्रीजीवाजीवामि० मलयगिरीयावृत्तिः प्रतिपत्तो मनुष्या० | विजयदारवर्णनं उद्देशः१ सू०१३४ [१३३] ॥२१६॥ दीप अनुक्रम [१७१] -RAKASH दारस्स उपि बहवे कण्हचामरज्झया जाव सव्वरयणामया अच्छा जाव पडिरूवा। विजयस्स णं वारस्स उप्पि वहवे छत्तातिच्छत्ता तहेव ।। (सू०१३३) विजयस 'मित्यादि, विजयस द्वारस्य 'उवरिमाकारा' इति उपरितन आकार:-उत्तरकादिरूपः पोडशविधै ररुपशोभितः, तद्यथा-रः सामान्यत: कर्केतनादिभिः १ व २ वैडूर्यैः ३ लोहिताक्षैः ४ मसारगलैः ५ हंसगर्भ: ६ पुलकै: ७ सौगन्धिकैः ८ ज्योतीरसै: ९ अद्वैः १० अचनैः ११ रजतैः १२ जातरूपैः १३ अञ्चनपुलकैः १४ स्फटिकैः १५ रिवः १६॥ "विजयस्स ण मित्यादि, विजयस्य द्वारस्य उपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्र०, तद्यथेला दिना तान्येवोपदर्शयति-'सब्बरयणामया' इत्यादि प्राग्वन् । से केणटेणं मंते ! एवं वदति?-विजए णं दारे २, गोयमा विजए णं दारे विजए णाम देवे महिहीए महजुतीए जाव महाणुभावे पलिओवमद्वितीए परिवसति, से णं तत्थ चउपहं सामाणियसाहस्सीणं च उपहं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तहं अणियाणं सत्सहं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए रायहाणीए अपणेसिं च बहणं विजयाए रायहाणीए बत्थब्वगाणं देवाणं देवीण य आहेवचं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरइ, से तेणतुण गोयमा! एवं बुचति-विजये दारे विजये दारे, [अदुत्तरं च णं गोयमा! विजयस्स णं दारस्स सासए णामधेजे पण्णत्ते जण्ण कयाइ णस्थि ण कयाइ ण भविस्सति जाव अवट्ठिए णिचे विजए दारे] ॥ (सू०१३४) ॥२१६ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् विजयदेवस्य अधिकार: आरब्ध: ~442~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy