SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३२] द्वाराधिपतिविजयदेवयोग्य सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदूष्ण कुम्भारमुक्तादामवर्णनं प्राग्वत् , तस्य च सिंहासनस्य | 'अपरोत्तरस्यां' वायव्यकोणे उत्तरस्यामुत्तरपूर्वस्यां च विजयदवस्य संवन्धिनां चतुर्णा सामानिकसहस्राणां चत्वारि भद्रासनसहस्राणि प्रशतानि, तस्य सिंहासनस्य पूर्वस्याभन्न विजयस्व देवस्य चतसृणामप्रमहिषीणां चत्वारि भद्रासनसहस्राणि प्रज्ञानि, तस्य सिंहासनस्य दक्षिणपूर्वस्यामानेयकोण इत्यर्थः, अत्र विजयदेवस्य 'अभ्यन्तरपर्षदाम्' अभ्यन्तरपर्षद्रूपाणामष्टानां देवसहस्राणां योग्यानि अष्टौ भद्रासनसहस्राणि प्रज्ञातानि, तरूप सिंहासनस्य दक्षिणस्वां दिशि अत्र विजयदेवस्य मध्यपर्षदो दशानां देवसहस्राणां योग्यानि दश भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैरतकोण इत्यर्थः अत्र विजयदेवस्य बाह्यपर्पदो द्वादशानां देवसहस्राणां योग्यानि द्वादश भद्रासनसहस्राणि प्रज्ञतानि । 'तस्स णं सीहासणस्से'यादि, तस्य सिंहासनस्य पश्चिमायां दिशि | अत्र विजयस्य देवस्य सम्बन्धिनां सप्तानामनीकाधिपतीनां योग्यानि सप्त भद्रासनानि प्रज्ञतानि, तस्य सिंहासनस्य 'सर्वतः' सर्वास | दिक्षु 'समन्ततः सामस्त्येन अत्र विजयस्य देवस्व संबन्धिनां षोडशानामात्मरक्षदेवसहस्राणां योग्यानि पोडश भद्रासनसहस्राणि | प्रजातानि, अवशेषेषु प्रत्येक प्रत्येक सिंहासनमपरिवारं सामानिकादिदेवयोग्यभद्रासनरूपपरिवाररहितं प्रशप्तम् ॥ दीप अनुक्रम [१७०] विजयस्स णं दारस्स उवरिमागारा सोलसविहेहिं रतणेहिं उवसोभिता, तंजहा-रयणेहिं वयरेहिं वेलिएहिं जाव रिडेहिं ॥ विजयस्स णं दारस्स उप्पि बहवे अट्ठमंगलगा पणत्ता, तंजहा-सोत्थितसिरिवच्छ जाव दप्पणा सब्बरयणामया अच्छा जाव पडिरूवा । विजयस्स णं % 9 + ~441
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy