SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम” – उपांगसूत्र-३/१ (मूलं+वृत्तिः ) प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३२] श्रीजीवाजीवाभि. मलयगिरीयावृत्तिः प्रतिपत्ती मनुष्या० विजयद्वारवर्णनं उद्देशः१ सू०१३२ ॥२१५॥ दीप अनुक्रम [१७०] अभितरियाए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठण्हं भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणेणं विजयस्स देवस्स मज्झिमियाए परिसाए दसहं देवसाहस्सीणं दस भद्दासणसाहस्सीओ पण्णताओ, तस्स णं सीहासणस्स दाहिणपचत्थिमेणं एत्थ णं विजयस्स देवस्स बाहिरियाए परिसाए बारसह देवसाहस्सीण वारस भद्दासणसाहस्सीओ पपणत्ताओ। तस्स णं सीहासणस्स पचस्थिमेणं एत्थ णं विजयस्स देवस्स सत्साह अणियाहिवतीण सत्त भदासणा पण्णत्ता, तस्स णं सीहासणस्स पुरस्थिमेणं दाहिणणं पञ्चस्थिमेणं उत्तरेणं एस्थ णं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्तीणं सोलस भद्दासणसाहस्सीओ पपणत्ताओ, तंजहा-पुरधिमेणं चत्तारि साहस्सीओ, एवं चउमवि जाव उत्सरेणं चत्तारि साहस्सीओ. अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पणत्ता ॥ (स०१३२) 'विजयेणं दारे' इत्यादि, तस्मिन् विजयेद्वारे 'अष्टशतम्' अष्टाधिकं शतं 'चक्रध्वजानां' चक्रालेखरूपचिह्नोपेतानां ध्वजानाम् , एवं मृगगरुडरुरुकछत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रलोकमतशतमष्टशत वक्तव्यम् , 'एवामेव सपुवावरेणं' एवमेव अनेन प्रकारेण सपूर्वापरेण सह पूर्वैरपरैश्च वर्तत इति सपूर्वापरं सवानं तेन विजयद्वारे 'अशीतम्' अशीयधिक केतुसहस्रं भवतीत्याख्यातं गयाइन्यैश्च तीर्थकृद्भिः ।। 'विजयस्स णमित्यादि, विजयस्व द्वारस्य पुरतो नव 'भौमानि' विशिष्टानि स्थानानि प्रज्ञप्तानि तेषां च भीमाना भूमिभागा उल्लोकाच पूर्ववद्वक्तव्याः, तेषां च भौमानां बहुमध्यदेशभागे यत्पश्चमं भौमं तस्य बहुमध्यदेशभागे विजय ॥२१५॥ अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् ~440~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy