________________
आगम (१४)
[भाग-१६] “जीवाजीवाभिगम" -
प्रतिपत्ति: [३], ----------------------- उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [१३१]
दीप अनुक्रम [१६९]
सङ्कहणिगाथा-'तेल्लो कोढसमुग्गा पत्ते चोए य तगर एला य । हरियाले हिंगुलए मणोसिला अंजणसमुम्गो ॥१॥" 'सब्बा रयणामया' इति एते सर्वेऽपि सर्वात्मना रनमयाः 'अच्छा सण्हा' इत्यादि प्राग्वत् ।।
विजये णं दारे अट्ठसतचकद्धयाणं अट्ठसयं मिगडयाणं अट्ठसयं गरुडझयाणं अट्ठसयं विगद्धयाणं (अट्ठसयं रुरुयज्झयाणं) अट्ठसतं छत्तज्झयाणं अट्ठसयं पिच्छ ज्झयाणं अट्ठसयं सउणि
झयाणं अट्ठसतं सीहज्झयाणं अट्ठसतं उसभज्झयाणं अट्ठसत सेयाणं चउबिसाणाणं णागवरकेतृणं एवामेव सपुवावरेणं विजयदारे य आसीयं केउसहस्सं भवतित्ति मक्खायं ॥ विजये णं दारे णव भोमा पण्णत्ता, तेसि णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता जाव मणीणं फासो, तेसि णं भोमार्ण उप्पिं उल्लोया पउमलया जाव सामलताभत्तिचित्ता जाव सव्वतवणिजमता अच्छा जाव पडिरूवा, तेसि णं भोमार्ण बहुमज्झदेसभाए जे से पंचमे भोम्मे तस्स णं भोमस्स बहुमझदेसभाए एस्थ णं एगे महं सीहासणे पण्णते, सीहासणवण्णतो विजयदसे जाव अंकुसे जाय दामा चिट्ठति, तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्व णं विजयस्स देवस्स चउपहं सामाणियसहस्साणं चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्य णं विजयस्स देवस्स चउपहं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणा पण्णत्ता, तस्स णं सीहासणस्स दाहिणपुरस्थिमेणं एत्य ण विजयस्स देवस्स
~439