SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३१] दीप अनुक्रम [१६९] श्रीजीवा- सिंहासने प्रज्ञाप्ले, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनम् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो प्रतिपत्ती जीवाभि द्वे द्वे 'रूप्यच्छदे' रूप्याच्छादने छत्रे प्रज्ञप्ते, तानि च छचाणि चैडूर्यरत्रमयविमलदण्डानि जाम्बूनदकर्णिकानि 'वज्रसन्धीनि मनुष्या० मलयाग-4 वरनापूरितदण्डशलाकासन्धीनि मुक्ताजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसङ्ख्याका घरका चनशलाका-बरकाश्चनमय्यः श- पिजयद्वारीयावृत्तिःलाका येषु तानि अष्टसहस्रवरकश्चनशलाकानि 'दहरमलयसुगन्धिसम्बोउयसुरहिसीयलच्छाया' इति दर्दर:-चीवरावनद्धं | रवर्णनं कुण्डिकाविभाजनमुखं तेन गालितास्तत्र पका वा ये मलय इति-गलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु उद्देशः१ तुषु सुरभिः शीवला च छाया येषां तानि, तथा 'मंगलभत्तिचित्ता' तेषां अष्टानां मङ्गलानां भक्त्या-विकिटत्या चित्रं-आलेखोसू०१३१ ४ येषां तानि मजलभक्तिचित्राणि, तथा 'चंदागारोवमा' इति चन्द्राकार:-चन्द्राकृतिः स उपमा येषां तानि तथा चन्द्रमण्डलबहूतानीति | भावः ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे चामरे प्राप्ते, तानि च चामराणि 'चंदप्पभवइरवेरुलियनाणामणिरयणखचियदंडा' इति चन्द्रप्रभ:-चन्द्रकान्तो वनं वैडूर्य च प्रतीतं चन्द्रप्रभव अवैटूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराणां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , तथा 'सुहुमरययदीहवालाओ | इति सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, 'संखंककुंददगरयअमयमहियफेणपुंजसंनिकासाओं' इति शङ्ख:-प्रती तोऽको-रत्नविशेषः कुन्देति-कुन्दपुष्पं दकरज:-उदककणा: अमृतमथितफेनपुज:-क्षीरोदजलमथनसमुत्थफेनपुजस्तेषामिव संनिकाश:४ प्रभा येषां तानि तथा, अच्छा इत्यादि प्राग्वत् ॥ 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्रौ द्वौ 'तैलसमुद्रको' सुगन्धितैलाधारबि शेषौ, उक्तं च जीवाभिगममूलटीकार्या-तैलसमुद्को सुगन्धितैलाधारी" एवं कोष्ठादिसमुद्रका अपि वायाः, अत्र 50% Rel॥२१४। Jatical अत्र मूल-संपादने शिर्षक-स्थाने एका स्खलना वर्तते-द्वीप-समुद्राधिकार: एक एव वर्तते, तत् कारणात् उद्देश:- १' अत्र १ इति निरर्थकम् ~438~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy