SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम (१४) [भाग-१६] “जीवाजीवाभिगम" - प्रतिपत्ति : [३], -----------------------उद्देशक: [(द्वीप-समुद्र)], -------------------- मूलं [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१४], उपांगसूत्र- [३] “जीवाजीवाभिगम" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१३१] दीप अनुक्रम [१६९] नागदन्तकाः' अङ्कटकाः प्राप्ताः, तेषु नागदन्तकेषु बहूनि 'रजतमयानि' रूप्यमयानि सिककानि प्रज्ञप्तानि, तेषु च रजतमयेषु सिककेषु बहवो 'बातकरकाः' जलशून्या: करका इत्यर्थः प्रज्ञाताः ।। 'ते णमित्यादि ते वातकरका: 'कृष्णसूत्रसिकगव-14 स्थिताः' इति, आच्छादनं गवस्था:(ता:) संजाता एबिति गवस्थिताः कृष्णसूत्र:-कृष्णसूत्रमयैर्गवस्यैरिति गम्यते, सिककेपु गवस्थिताः | कृष्णसूत्रसिक्कगवस्थिताः, एवं नीलसूत्रसिककगवस्थिता इत्याद्यपि भावनीयं, ते च वातकरकाः सर्वात्मना वैदूर्यमया अच्छा इत्यादि प्राग्वत् ।। तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'चित्री' चित्रवर्णोपेतावाश्चर्यभूतौ वा रत्नकरण्डको प्रज्ञप्ती, 'से जहा नामए इत्यादि, स यथा नाम-राज्ञश्चतुरन्त चक्रवर्तिनः, चतुर्यु-पूर्वापरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्तितुं शीलं यस्य तस्य 'चित्र' आश्चर्यभूतो नानामणिमयत्वेन नानाव? वा 'वेरुलियमणिफालियपडलपच्चोयडे' इति वाहुल्येन वैडूर्यमणिमयः, तथा 'स्फाटिकपटलप्रत्यवतः स्फाटिकपटलमयाच्छादनः 'साय पभाए' इति स्वकीयया प्रभया 'तान् प्रत्यासन्नान् प्रदेशान् 'सर्वतः' सर्वासु दिक्षु 'समसन्ततः' सामस्येनावभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासति, 'एवमेवे'त्यादि सुगमम् ॥ 'तेसि तोरणाण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'हयकण्ठी' हयकण्ठप्रमाणौ र अविशेषौ प्रज्ञाप्ता, एवं गजकिनरकिंपुरुषमहोरगगन्धर्व वृषभकण्ठा अपि वाच्याः, उक्कं च मूलटीकायां-"यकण्ठौ हयकण्ठप्रमाणौ रनविशेषी," एवं सर्वेऽपि कण्ठा बाच्या इति, तथा चाह 2-'सव्वरयणामया' सर्वे 'रत्नमयाः' रबविशेषरूपा 'अच्छा' इत्यादि प्राग्वत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पुष्प चङ्गेयौं प्रज्ञप्ती, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचङ्गेयोऽपि वक्तव्याः, एताच सर्वा अपि सर्वात्मना रत्नमयः, 'अच्छा' इत्यादि प्राग्वत् ॥ एवं पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसङ्ख्याकानि वाच्यानि ॥ तेसि 'मित्यादि, तेषां तोरणानां पुरतो । ~437~
SR No.035016
Book TitleSavruttik Aagam Sootraani 1 Part 16 Jivajivabhigam Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages480
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size116 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy